Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 182
________________ जीवोप | सू० ४१ कम् । औपपाति क्तवन्तो ये ते सर्वस्नेहातिक्रान्ता: 'अक्कोह'त्ति क्रोधविफलीकरणात् 'निक्कोह'त्ति उदयाभावात्, एतदेव कुत इत्याह-'खोणकोह'त्ति क्षीणक्रोधमोहनीयकमाण इत्यर्थः, एकार्था चैते शब्दाः २२, ८ सू० ४१ ।। - अणगारे णं भंते ! भाविअप्पा केवलिसमुग्धाएणं समोहणित्ता केवलकप्पं लोयं फुसित्ता णं चिट्ठइ हंता चिट्ठइ १। से गुणं भंते ! केवल कप्पे लोए तेहि णिज्जरापोग्गलेहि फुडे ?, हता फुडे २ । छउमत्थे गं भंते ! मणुस्से तेसि णिज्जरापोग्गलाणं किंचि वणेणं वणं ॥१७०॥ * गंधेणं गंघं रसेणं रसं फासेणं फासं जाणइ पासइ ?, गोयमा !, णो इणटे समढे ३ । से केणठेणं भंते ! एवं बुच्चइ-छउमत्थे णं मणुस्से तेसि णिज्जरापोग्गलाणं णो किंचि वणेणं वण्णं जाव जाणइ पासइ ?, गोयमा ! अयं णं जंबुद्दीवे २ सव्वदीवसमुसणं सव्वभंतरए सव्वखुड्डाए वट्ट तेलपूयसंठाणसंठिए पट्टे रहचक्कवाल-संठाणसंठिए वट्टे पुक्खरकण्णिया-संठाणसंठिए वट्टे पडिपुष्णचंद-संठाणसंठिए एक्कं जोयणसयसहस्सं आयामविक्खभेणं तिण्णि जोयणसयसहस्साइं सोलससहस्साई दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अठ्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलियां च किचि बिसेसाहिए परिक्खेवेण पप्णत्ते, देवे णं महिड्डीए महजुइए महब्बले महाजसे महासुक्खे महाणभावे सक्लेिवणं गंधसमुग्गयं गिण्हइ २तं अवदालेइ २ जाव इणामेवत्तिकटु केवलकप्पं जंबुद्दीव तिहि अच्छराणिवाएहि तिसत्तखुत्तो अणुपरिअट्टित्ता णं हव्वमागच्छेज्जा ।, से णूणं गोयमा ! से केवल कप्पे जंबूद्दीवे २ तेहिं घाणपोग्गलेहि फुडे ?, हता | फुडे ।, छउमत्थे णं गोयमा ! मणुस्से तेसिं घाणपोग्गलाणं किंचि वण्णेणं वणं जाव जाणति पासंति ?, भगवं ! णो इणट्टे सम? । से तेणटुणं गोयमा ! एवं बुच्चइ-छ उमत्थे शं मणुस्से तेंसि णिज्जरापोग्गलाणं नो किंचि वण्णेणं वणं जाव जाणइ पासइ, एसुहुमा णं ते पोग्गला पण्णत्ता, समणाउसो ! सव्वलोयंपि य ते फुसित्ता गं चिटुंति ४ । कम्हा णं भते । केवली समोहणंत्ति ? कम्हा णं केवली समुग्घायं गच्छंति ?, गोयमा ! केवलीणं चत्तारि कम्मंसा अपलिक्खीणा (अवेइया अनिजिण्णा) भवंति, तंजहा-वेयणिज आउयं णाम गुत्तं, सव्वबहुए से वेयजिज्जे कम्मे भवइ, सव्वत्थोवे से आउए कम्मे भवइ, विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमकरणयाए ।।१७०।।

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200