Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
कम्
औपपातिकत्वं चात्मोत्कर्षादेरिति १८, ४ । बहुषु समयेषु रता-आसक्ताः बहुभिरेव समयैः: कार्य निष्पद्यते नैकसमयेनेत्येवंविधवादिनो बहुरताः ।
सू० ४१ -जमालिमतानुपातिनः, 'जीवपएसित्ति जीवः प्रदेश एगैको येषां मतेन ते जीवप्रदेशाः, एकेनापि प्रदेशेन न्यूनो जीवो न भवत्यतो येनकेन l प्रदेशेन पूर्णः सन् जीवो भवति स एकः प्रदेशो जीवो भवतीत्येवंविधवादिनस्तिष्यगुप्ताचार्यमताविसंवादिनः, 'अव्वत्तिय'त्ति अव्यक्तं सम
स्तमिदं जगत् साध्वादिविषये श्रमणोऽयं देवो वाऽयमित्यादिविविक्तप्रतिभासोदयाभावात्ततश्चाव्यक्तं वस्त्विति मतिमस्ति येषां ते अव्यतिक्ताः, ॥१६८॥ अविद्यमाना वा साध्वादिव्यक्तिरेषाभित्यव्यक्तिका: अषाढाचार्यशिष्यमतान्त पातिनः 'सामुच्छेइय'त्ति नारकादिभावानां प्रतिक्षणं समुच्छेद
क्षयं वदन्तीति सामुच्छेदिकाः अश्वमित्रमतानुसारिणः, 'दोकिरियत्ति द्वे क्रिये-शीतोष्णे-शीतवेदनोष्णवेदनादिस्वरूपे एकत्र समये जीवोऽनुभवतीत्येवं वदन्ति ये ते द्वैक्रिया गङ्गाचार्यमतानुवर्तिनः, 'तेरासियत्ति त्रीन राशीन जीवाजोवनोणीवरूपान, वदन्ति ये ते त्रैराशिकाः |
रोहगुप्तमतानुसारिणः, 'अबद्धिय'त्ति अबद्धं सत्कर्म कञ्चुकवत्पार्श्वतः स्पृष्टमात्रं जीवं समनुगच्छन्तीत्येवं वदन्तीत्यबद्धिकाः । KI गोष्ठामाहिलमतावलम्बिन' उपलक्षणं चैतत् सक्रियावर्तिव्यापनदर्शनानामन्येषामपीति, 'पवयणनिण्हय'त्ति प्रवचन-जिनागमं निह नुवते
अपलपन्त्यन्यथा तदेकदेशस्याभ्युपगमात्ते प्रवचननिह्नवकाः, केवलं 'चरियालिंगसामण्णा मिच्छादिट्ठी'त्ति मिथ्यादृष्टयस्ते विपरीतबोधाः नवरं चर्यया-भिक्षाटनादिक्रियया लिङ्गेन च-रजाहरणादिना सामान्या:-साधुतुल्या इति १९, ५ । 'धम्मिय'त्ति धर्मेण-श्रुतचारित्ररूपेण चरन्ति |
ये ते धार्मिकाः, कुत एतदेवमित्यत आ-'धम्माणु'त्ति धर्म-श्रु तरूपमनुगच्छन्ति अनुसरंति ये ते धर्मानुगाः, कुत एतदेवमित्यत आह IPS 'धम्मिटुं'त्ति धर्मः | तरूप एवेष्टो-वल्लभः पूजितो वा येषां ते धर्मेष्टाः धर्मिणां वेष्टा: धर्मिष्टाः अथवा धर्मोऽस्ति येषां ते धर्मिणः त E एव चान्येभ्योऽतिशयवन्तो धर्मिष्ठाः, अत एव 'धम्मक्खाइ'त्ति धर्ममाख्यान्ति भव्यानां प्रतिपादयन्तीति धर्माख्यायिनः धर्माद्वा ख्यातिः| प्रसिद्धि र्येषां ते धर्मख्यातयः, 'धम्मपलोइयत्ति धर्म प्रलोकयन्ति-उपादेयतया प्रेक्षन्ते पाषण्डिषु वा गवेषयन्तीति धर्मप्रलोकिनः, धर्मगवेषणानन्तरं वा 'धम्मपलज्जण'त्ति धर्म प्ररज्यन्ते-आसज्यन्ते ये ते धर्मप्ररज्यनाः, ततश्च 'धर्मसमुदाचार'त्ति धर्मरूपचारित्रात्मकः समुदाचारः सदाचारः

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200