Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 186
________________ COM पाति- नो वयजोगं जुजइ'त्ति प्रयोजनाभावात् काययोगचिन्तायां सप्तविध: काययोगः, तत्र-ओरालियसरीरकायजोग'ति योगो-व्यापारः स च जाव कम् बागादेहरप्यस्तीति कायेन विशेषितत्वाकाययोगः स चानेकधेति औदारिकशरीरेण विशिष्यते, तत्रोदारैः-शेषपुद्गलापेक्षया स्थूल: पुद्गलनिर्वृत्तमियौदारिकं, तच्च तज्छरीरं चेति समासस्तस्य काययोगऔदारिकशरीरकाययोग, 'ओरालियमोससरीरकायजोगति औदारिकमिश्रक नाम । | यच्छरीरं तस्य यः काययोग: स यथा, स च कार्मणौदारिकयोर्युगपद्व्यापाररूप औदारिकशरीरणामुत्पत्तिकाले केवलिसमुद्घाते वा, औदारिक।।१७४।। वैक्रिययोरौदारिकाहारकयोर्वा युगपद्वयापाररूपः, औदारिकशरीरिणां वैक्रियकरणकाले आहारककरणकाले चेति, 'वेउब्दियसरीरकायजोगं'ति Toll पूर्ववन्नवरं विक्रिया प्रयोजनमस्येति वैक्रियं-सूक्ष्मतरविशिष्ठकार्यकरणक्षमपुद्गलनिवृत्तमित्यर्थः, अयं च वैक्रियलब्धिमतां बादरवायुकायिक पञ्चेन्द्रियतिर्यग्मनुष्याणां देवनारकाणां च स्यादिति । वेउव्विमिस्ससरीरकापजोग'ति वैक्रिय सन्मित्रं यत्कार्मणादिना तद्वक्रियमिथं तच्च तच्छरीरं चेति समासस्तस्य काययोगो वैक्रियमिश्रशरीरकाययोगः, स च वैक्रियकार्मणयोर्युगपद्वयापाररूपः, स च देवनारकाणामुत्पत्तिकाले | यावत् वैक्रियमपरिपूर्णमिति, वैक्रियलब्धिमतां वा तिर्यग्मनुष्याणां विहितक्रियशरीराणां तत्त्यागेनौदारिक गणतामिति, 'आहारगसरीर- 1 कायजोगं"ति प्राग्वत् नवरम्-आहारका-विशिष्टत (प्टान्त) रपद्गलारतन्निष्पन्नमाहारकम्, अयं च चतुर्दशपूर्वधरस्य समुत्पन्नविशिष्टप्रयोजनस्य कृताहारकशरीरस्य भवतीति, 'आहारगनीससरीरकायजोग'ति आहारक सन्मिठां यदौदारिकेण तदाहारकमियां तच्च तच्छरोरं चेति, | शषस्तथैव, अयं चाहारकौदारिकयोर्युगपद्व्यापाररूपः, स च कृताहारकस्य तत्त्यागेनौदारिकं गृह्मतो भवतीति, 'कम्लगसरोरकायजोगति | प्राग्वत्, अयं चापान्तरालगतौ केवलिसमुद्घाते वा स्यादिति 'पढमट्टमेसु समएसु' इत्यादेरयमभिप्राय-जीवप्रदेशानां दण्डतया प्रक्षेपे संहारे च प्रथमाष्टमसमययोरौदारियाकायब्यापारादौदारिक काययोग एव द्वितीयषष्ठसप्तमसमयेषु पुनः २ प्रदेशानां प्रक्षेपसंहारयोरौदारिके तस्माच्च । बहिः कामेण वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, तृतीयचर्थपञ्चमेष तु बहिरौदारिकात्कार्मणकायव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनाद्, इह च यद्यपि मन्थकरणे कपाटन्यायेनौदारिकस्यापि व्यापार: सम्भाव्यते तथाऽपीत एव वचनादसौ कथञ्चिन्नास्त ति मन्तव्यमिति YIn

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200