Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
औपपाति
जीवोप०
कम्
॥१७२॥
असच्चामोसवइजोगपि जुजइ, कायजोगं जुजमाणे आगच्छेज्ज वा चिट्रेज वा णिसीएज वा तुयट्टेज वा उल्लंघेज्ज वा पल्लंघेज्ज वा | उक्खेवणं वा अवक्खेवणं वा तिरियक्खेवणं वा करेज्जा पाडिहारियं वा पीढ-फलहग-सेजसंथारगं पच्चप्पिणेजा २३, ९ ॥सू० ४२॥
तदेवमुक्तो विवक्षितोपपातः, अधुनाऽनन्तरोक्तसिद्धोपपातसम्बन्धेन तत्कारणभूतसमुद्घातादिवक्तव्यतां दर्शयन्नाह-'अणागारे ण'मित्यादि व्यक्तं, नवरं केवलिसमुग्घाएणं'ति न कषायादिसमुद्घातेन 'समोहए'त्ति समवहतो-विक्षिप्तप्रदेश: 'केवलकप्पति केवलज्ञानकल्पं सम्पूर्णमित्यर्थः, वृद्धव्याख्या तु केवल:-सम्पूर्णः कल्पत इति कल्पः-स्वकार्यकरणसमर्थः वस्तुरूप इतियावत्, केवलश्वासौ कल्पश्चेति समासोऽतस्तं १ । 'निज्जरापोग्गलेहिति निर्जराप्रधानाः पुद्गला निर्जरापुद्गलाः, जीवेनाकर्मतामापादिताः कर्मप्रदेशा इत्यर्थः, अतस्तैनिर्जरापुद्गल: 'फुडे'त्ति स्पृष्टो व्याप्तः, २ । 'छउत्थे गति छद्मस्थो निरतिशयज्ञानयुक्त इह प्रतिपत्तव्यो यतः छद्मस्थौऽपि विशिष्टावधिज्ञानयुक्तो निर्जरापुद्गलान् जानात्येव 'रूवगयं (चेव) लहइसव्व'मिति वचनात् 'वष्णेण वण्ण'ति वर्णण-वर्णतया याथात्म्येनेत्यर्थः वर्ण-कालवर्णादिकं जानाति विशेषतः पश्यति सामान्यतः, ‘णो इणट्टे'त्ति नायमर्थः 'समडे'त्ति समर्थ:-सङ्गतः, कर्मपुद्गलानां सातिशयज्ञानगम्यत्वात् ३। 'सव्वभंतराए'त्ति सर्वाभ्यन्तरकः 'सध्वखुड्डाए'त्ति सर्वक्षुल्लकः, दीर्घत्व चात्र प्राकृतत्वात् 'बट्टे'त्ति वृत्तः, वृत्तश्च मोदकवद् घनवृत्तोऽपि स्यादतस्तद्वयवच्छेदेन प्रतरवृत्तताभिधानार्थमाह-'तेल्लापूयसंठाणसंठिए'त्ति उपलक्षणत्वादस्य घतापपादेरप्यत्र ग्रहः, 'रहचक्कवाल'त्ति चक्रवालं-मण्डलं मण्डलत्वधर्मयोगाच्च रथचक्रमपि रथचक्रवालं 'पुक्खरकण्णिय'त्ति पद्मबीजकोश:, 'जाव इणामेवत्तिकट्टत्ति यावदिति परिमाणार्थस्तावदित्यस्य गम्यमानस्य सव्यपेक्षः, 'इणामेव'त्ति इदं-गमनम्, एवमिति-चप्पुटिकारूपशीघ्रत्वावेदकहस्तव्यापारोपदर्शनपरः, अनुस्वाराश्रवणं च प्राकृतत्वात, द्विवंचनं च शीघ्रतातिशयोपदर्शनपरम्, इतिरूपप्रदर्शनार्थः, कृत्वा-विधाय "तिहिं अच्छरानिवाएहिति तिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिस्सत्तखुत्तो'ति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारास्त्रिःसप्तकृत्वः एकविंशतिवारा इत्यर्थः, 'हव्व'ति शीघ्र 'घाणपोग्गलेहिति गन्धपुद्गलः, इह स्थाने यावदित्यस्य सव्यपेक्षस्तावदित्ययंशब्दो दृश्यः, “एस्सुहुमाणं'ति एतत्सूक्ष्माः, कोऽर्थः ? एवं नाम सूक्ष्मास्ते यथा
।।१७२।।

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200