Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 192
________________ औपपातिदर्शनम् अनाकारं तयोः क्रमेणोपयुक्ता ये ते तथा, "निद्वियदृ'त्ति निष्ठितार्थाः-समाप्तसमस्तप्रयोजनाः 'निरयण'त्ति निरेजनाः-निश्चलाः | IM सिद्धाधि० कम् 'नोरय'त्ति नीरजसो-बध्यमानकर्मरहिता नीरया वा-निर्गतौत्सुक्याः निम्मल'त्ति निर्मलाः पूर्वबद्धकर्मविनिर्मुक्ताः द्रव्यमलवजिता वा 'वितिमिर'ति विगताज्ञानाः 'विसुद्ध'त्ति कर्मविशुद्धिप्रकर्षमुपगताः 'सासयमणागयद्धं कालं चिटुंति' शाश्वतीम्-अविनश्वरी सिद्धत्वस्याविनाशाद्, ! अनागताद्धा-भविष्यत्कालं तिष्ठन्तीति २ । 'जम्मुप्पत्तीति जन्मना-कर्मकृतप्रसूत्या उत्पत्तिर्या सा तथा, जन्मग्रहणेन परिणामान्तररूपा॥१८०॥ तदुत्पत्तिर्भवतीत्याह, प्रतिक्षणमुत्पादध्ययध्रौव्ययुक्तस्वात्सद्भावस्येति, ३ । 'जहण्णेणं सत्त रयणीए'त्ति सप्तहस्ते उच्चत्वे सिध्यन्ति महा वीरवत्, 'उक्कोसेणं पंचधणुस्सए'त्ति ऋषभस्वामिवद् एतच्च द्वयमपि तीर्थङ्करापेक्षयोक्तम्, अतो द्विहस्तप्रमाणेन कूर्मापुत्रेण न व्यभि15 चारो न वा मरुदेव्या सातिरेकपञ्चधनुः शतप्रमाण येति ६ । 'साइरेगट्ठवासाउए'त्ति सातिरेकाण्यष्टौ वर्षाणि यत्र तत्तथा तच्च तदायु श्चेति तत्र सातिरेकाष्टवर्षायुषि, तत्र किलाष्टवर्षवयाचरणं प्रतिपद्यते, ततो वर्षे अतिगते केवलज्ञानमुत्पाद्य सिध्यतीति, "उक्कोसेणंपुवकोडाउए'त्ति पूर्वकोटघायुनरः पूर्वकोटया अन्ते सिध्यतीति न परतः ७ । 'ते णं तत्थ सिद्धा भवतीति प्राक्तनवचनाद् यद्यपि लोकाग्रं सिद्धानां स्थानमित्यवसीयते तथापि मुग्धविनेयस्य कल्पितविविधलोकाग्रनिरासतो निरुपचरितलोकाग्रस्वरूपविशेषावबोधाय प्रश्नो- तरसूत्रमाह-अस्थि ण' मित्यादि व्यक्तं, नवरं यदिदं रत्नप्रभा (या) अधस्तदेव लोकाग्रमिति तत्र सिद्धाः, परिवसन्तीति प्रश्नः तत्रो- ।।१८०॥ तरं-नायमर्थ इति, एवं सर्वत्र ८ । 'से कहि खाइ णं भंते !'त्ति इत्यत्र सेत्ति-ततः कहिति-क्व देशे खाइ णंति-देशभाषया वाक्यालङ्कारे 'बहुसमे'त्यादि बहुसमत्वेन रमणीयो यः स लथा तस्मात् 'अबाहाए'त्ति अबाधया-अन्तरेण 'ईसिंपन्भार'त्ति ईषद्-अल्पो न रत्नप्रभादिपृथिव्या इव महान् प्राग्भारो-महत्त्वं यस्याः सा ईषत्प्राग्भारा । नामधेयानि व्यक्तान्येव, नवरं ईसित्ति वा-ईषत- अल्पा पृथिव्यन्तरापेक्षया, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे 'लोयग्गपडिबुज्मणा इ वत्ति लोकाग्रमिति प्रतिबुध्यते-अवसीयते या लोकाग्रं वा प्रतिबुध्यते यया सा तथा, 'सव्वपाणभूयजीवसत्तसुहावह'त्ति इह प्राणा-द्वीन्द्रियादयः भूता-वनस्पतयः जीवाः पञ्चेन्द्रियाः पृथिव्यादयस्तु

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200