Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 160
________________ औपपाति कम् ।। १४८ ।। षडङ्गविदः- शिक्षादिविचारका: 'सट्ठितंतविसारय' त्ति कापिलीयतन्त्रपण्डिताः 'संखाणे' ति सङ्खघाने - गणितस्कन्धे सुपरिनिष्टिता इति योग:, अथ षडङ्गानि दर्शयन्नाह 'सिक्खाकप्पे' त्ति शिक्षा च- अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च - तथाविधसमाचारनिरूपकं शास्त्रमेवेति शिक्षाकल्पस्तत्र, 'वागरणे' त्ति शब्दलक्षणशास्त्रे 'छंदे' त्ति पद्यवचनलक्षणशास्त्रे 'निरुते' त्ति शब्दनिरुक्तिप्रतिपादके 'जोइसामयणे' त्ति ज्योतिषामयने-ज्योतिःशास्त्रे अन्येषु च बहुषु 'बंभण्णएसु य' त्ति ब्राह्मणकेषु च वेदव्याख्यानरूपेषु ब्राह्मणसंबन्धिषु शास्त्रेष्वागमेषु वा वाचनान्तरे 'परिव्वायएस य नसुति परिव्राजक सम्बन्धिषु च नयेषु - न्यायेषु 'सुपरिनिट्ठिया यावि होत्य'त्ति सुनिष्णाताचाप्यभूवन्निति २० । ' आघमात्ति आख्यायन्तः - कथयन्तः 'पण्णवेमाण' त्ति बोधयन्तः 'परूवेमाण'त्ति उपपत्तिभिः स्थापयन्तः 'चोक्खा चोक्खा वार'त्ति चोक्षा-विमलदेहनेपथ्याः चोक्षाचारा - निरवद्यव्यवहाराः किमुक्तं भवतीत्याह - 'सुई सुईसमायार'त्ति, 'अभिसेयजलपूयप्पाणो त्ति अभिषेकतो जलेन पूयत्तिपवित्रित आत्मा यैस्ते तथा 'अविघेणं' विघ्नाभावेन, 'अगडं वत्ति अवटं - कूपं 'वावि वत्ति वापि चतुरस्र जलाशय विशेष: 'दुक्खरिणीं व' ति पुष्करिणी वर्तुलः स एव पुष्करयुक्तो वा 'दीहियं वत्ति दीर्घिका-सारणी 'गुंजालियं व'त्ति गुञ्जालिका - वक्रसारणी 'सरसि वत्ति क्वचिदृश्यते तत्र महत्सरः सरसीत्युच्यते, 'नण्णत्थ अद्धाणगमणेणं'ति न इति यो निषेधः सोऽन्यत्राध्वगमनादित्यर्थः, 'सगडं वेत्यत्र यावत्करणादिदं दृश्यं - 'रहं वा जाणं वा जुग्गं वा गिल्लि वा थिल्लि वा पवहणं वा सीयं वेति एतानि च प्रागिव गाख्येयानीति, 'हरियाणं लेसणया वत्ति संश्लेषणता 'घट्टणया व'त्ति सङ्घट्टनं 'थंभणया वत्ति स्तम्भनम् - ऊर्ध्वोकरणं' 'लूसणया वत्ति कचित्तत्र भूषणं - हस्तादिना पनकादेः सम्मार्जनं 'उप्पाडणया वा' उन्मूलनं, 'अयवायाणि वेत्यादिसूत्रे यावत्करणात् त्रपुकसीसकरजतजातरूपकाच वेडन्तियवृत्तलोहकंसलोहारपुटकरीतिका मणिशङ्ख दन्त चर्मचे लशैलशब्दविशेषितानि पात्राणि दृश्यानि 'अण्णयराणि वा तहष्पगाराणि महद्धणमोल्लाई' इति च दृश्यं तत्रायो - लाहं रजतं-रूप्यं जातरूपं - सुवर्ण काचः - पाषाणविकारः वेडंतियत्ति - रूढिगम्यं वृत्तलेाहं - त्रिकुटीति यदुच्यते कांस्यलेाहं - कांस्यमेव १ प्रकरणवसात् परिव्राज ० [सू० ३८ ।। १४८ ।।

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200