Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 159
________________ ॥१४७11 उक्कोसेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवंति, तहि तेसि गई तहि तेसि ठिई दस सागरोवमाई ठिई पण्णत्ता, सेसं तं चेव १२, २१ ।। सू० ३८ ॥ 'पब्बइया समण' त्ति निर्ग्रन्था इत्यर्थः, 'कंदप्पिय' त्ति कान्दपिकाः-नानाविधहासकारिण: 'कुक्कुइय' त्ति कुकुचेन-कुत्सितावस्पन्देन चरन्तीति कौकुचिकाः, ये हि भ्रूनयनवदनकरचरणादिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एव परान् हासयन्तीति 'म हरिय' त्ति मुखरा-नानाविधासम्बद्धाभिधायिनस्त एव मौखरिकाः 'गीयरइपिय' ति गीतेन या रती-रमणं क्रीडा सा प्रिया येषां गीतरतयो वा लोका प्रिया येषां ते तथा 'सामण्णपरियागं' ति श्रामण्यपर्यायं साधुत्वमित्यर्थः 'पाउणति' ति प्रापयन्ति पूरयन्तीत्यर्थः ११, १९ ।। 'परिव्वायग' त्ति मस्करिण: 'संख' त्ति सावधाः बुद्धयहङ्कारादिकार्यग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगताः 'जोई' त्ति योगिनः अध्यात्मशास्त्रानुष्ठायिन: 'कविल' त्ति कपिलो देवता येषां ते कापिलाः, साङ्ख्या एव निरीश्वरा इत्यर्थः, 'भिउच्च' त्ति भृगुः-लोकप्रसिद्ध ऋषिविशेषस्तस्यते शिष्या इति भार्गवाः, 'हंसा परमहंसा बहुउदगा कुलिव्वया' इत्येते चत्वारोऽपि परिव्राजकमते यतिविशेषाः, तत्र हंसा ये पर्वतकुहरपथाश्रमदेवकुलारामवासिनो भिक्षार्थं च ग्रामं प्रविशन्ति, परमहंसास्तु ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरकौपीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति, बहूदकास्तु ग्रामे एकरात्रिका नगरे पञ्चरात्रिका: प्राप्तभोगांश्च ये भुञ्जन्त इति, कुटीव्रताः-कुटीचराः, ते च गृहे वर्तमाना व्यपगतक्रोधलोभमोहाः अहङ्कारं वर्जयन्तीति, 'कण्हपरिवायग' त्ति कृष्णपरिव्राजका: परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित्, कण्ड्वादयः षोडश परिव्राजका लोकतोऽव सेयाः, 'रिउ वेदजजुव्वेदसामवेयअहव्वणवेद' त्ति इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानामिति दृश्यं, 'इतिहासपंचमाणं'त्ति इतिहासः पुराणमुच्यते 'निग्घटुछट्टाणं' ति निघण्टु:-नामकोशः 'संगोवंगाणं ति अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुक्तप्रपञ्चन पराः प्रबन्धाः 'सरहस्साणं' ति ऐदम्पर्ययुक्तानामित्यर्थः 'चउण्हं वेयाणं' ति व्यक्तं 'सारय' त्ति अध्यापनद्वारेण प्रवर्तकाः स्मारका वा अन्येषां विस्मृतस्य स्मारणात् 'पारय' त्ति पर्यन्तगामिनः 'धारय' त्ति धारयितुं क्षमाः 'सडंगवी' त्ति ॥१४७।।

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200