Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 169
________________ ॥१५७॥ भविस्सइ अणगारे भगवंते ईरियासमिए जाव गुतबंभयारी तस्स गं भगवंतस्स एतेणं विहारेणं विहरमाणस्स अणंते अणुत्तरे णिव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पज्जिहिति । तए ण से भगवं अरहा जिणे केवली भविस्सइ सदेवमणुयासुरस्स लोगस्स परियागं जाणिहिति पासिहिति, तं जहा-आगई गई ठिई चवण उववायं तवं पच्छाकडं पुरेकडं मणो माणसियं खइयं भुत्तं कडं पडिसेवियं आबीकम्म रहोकम्म अरहा अरहस्स भागी तं तं कालं मणोवयकायजोगे वट्टमाणाण सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सिहिति १४ । तए णं से दढपइण्णे केवली बहूई वासाई केवलिपरियागं पाउणिहिति, केवलिपरियागं पाउणित्ता मासियाए सलेहणाए अप्पाणं असित्ता सढि भत्ताई अणसणाए छेएत्ता जस्सट्टाए कोरइ जग्गभावे मुंडभावे अण्हाणए अदंतवणए केसलोए बंभचेरवासे अच्छत्तकं अणोवाहणक भूमिसेज्जा फलहसेज्जा कटुसेज्जा परघरपवेसो लद्धावलद्धं (वित्तिए माणावमाणणाओ) परेहि होलणाओ खिसणाओ णिदणाओ गरहणाओ तालणाओ तज्जणाओ परिभवणाओ पबहणाओ उच्चावया गामकंटका बाबीसं परीसहोवसग्गा अहियासिज्जति तमट्ठमाराहित्ता चरिमेहि | उस्सासणिस्सासेहि सिमिहिति बुझिहिति मुञ्चिहिति परिणिव्वाहिति सव्वदुक्खाणमंतं करेहित्ति १४, १५ ।। सू० ४० ।। | इहैव झातान्तरमाहं-'बहुजणेण'मित्यादि व्यक्तं, नवरं 'पगइभद्दयाए'इत्यत्र यावत्करणादिदं दृश्यं-'पगइउवसंतयाए पगइतणुकोहमाणमायालोहयाए मिउमद्दवसंपण्णयाए अल्लीणयाए भद्दयाए'त्ति ब्याख्या प्राग्वत्, ,अनिक्खित्तेणति अविश्रान्तेन 'पगिज्झिय'त्ति प्रगृह्य विधायेत्यर्थः, 'परिणामेणं ति जीवपरिणत्या 'अज्झवसाहिति मनोविशेषः लेसाहिति तेजोलेश्यादिकाभिः तदाबरणिज्जाणं'ति वीर्यान्तरवैक्रियलब्धिप्राप्तिनिमित्तावधिज्ञानावरणानामित्यर्थः, 'ईहावहमग्गणगवेसणं'ति इह ईहा-किमिदमित्थमुतान्यथेत्येवं सदालोचनाभिमुखा मतिः चेष्टा, व्यूह-इदमित्थमेवंरूपो निश्चयः, मार्गणम्-अन्वयधर्मालोचनं यथा स्थाणौ निश्चेतव्ये इह वात्सर्पणादयः प्रायः स्थाणुधर्मा घटन्त इति, गवेषणं-व्यतिरेकधर्मालोचनं यथा स्थाणावेव निश्चेतव्ये इह शिरःकण्डुयनादयः प्राय: पुरूषधर्मा न घटन्त इति, तत एषां समाहारद्वन्द्वः, 'वोरियलद्धीए'त्ति वीर्यलन्ध्या सह 'वेउम्बियलद्धीए' त्ति वैक्रियलब्ध्या सह 'ओहिणाणलद्धित्ति अवधिज्ञानलब्धि: समुत्पन्ना, वीर्यलब्ध्यादि ॥१५७॥ 16net.

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200