Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 161
________________ त-माल्यानि मालायामा परिम-पूरणनिर्वृत्तं वंशशलायक 'गथिमवेढिमपूरिमसंघाइमेति प्रामुद्यिा न हारपुटकं-मुक्ताशुक्तिपुटं रीतिका-पीतला अभ्यतराणि वा एषां मध्ये एकतराणि एतद्वयतिरिक्तानि वा तथाप्रकाराणि भोजनादिकार्यकरणIN समर्थानि. महत्-प्रभूतं धनं-द्रव्यं मूल्यं-प्रतीतं येषां तानि तथा 'अलावुपाएणं ति अलाबुपात्रात् तुम्बकभाजनादित्यर्थः, तथा 'अयबन्धणाणि त्यत्र यावत्करणात् त्रपुकबन्धनादीनि शैलबन्धनान्तानि पात्राणि दृश्यानि, 'अण्णयराइं तहप्पगाराइं महद्धणमुल्लाई' इत्येतच्च दृश्यमिति, पुस्तकान्तरे समग्रमिदं सूत्रद्वयमस्त्येवेति, 'णण्णत्थ एगाए धाउरत्ताएत्ति इह युगलिकयेति शेषो दृश्यः, हारादीनि प्राग्वत् नवरं 'दसमुद्यिाणतय'ति रूढशब्दत्वादस्य हस्ताङ्गुलीमुद्रिकादशकमित्यर्थः, 'पवित्तएकत्ति पवित्रकम्-अङ्गुलीयकं 'गंथिमवेढिमपूरिमसंघाइमेत्ति ग्रन्थिमं ग्रन्थनेन निर्वृत्तं मालारूपं वेष्टिमं-मालावेष्टननिर्वृत्तं पुष्पलम्बूसकादि पूरिमं-पूरणनिर्वृत्तं वंशशलाकाजालकपूरणमयमिति सङ्घातिम-सङ्घातेन निवृत्तम् ||१४९।। इतरेतरस्य नालप्रवेशनेन मल्लेत्ति-माल्यानि मालायां साधूनि तस्यै हितानि वेति पुष्पाणीत्यर्थः 'कण्णपूरएणति कर्णपूरकः-पुष्पमयः कर्णाभरणविशेषः 'मागहए पत्थए'त्ति । 'दो असईओ पसई दोहिं पसहिं सेइया होइ । चउसेइओ उ कुलओ चउकुलओ पत्थओ होइ & ॥१॥ चउपत्थमाढयं तह चत्तारि य आढया भवे दोणो' इत्यादिमानलक्षणलक्षितो मागधप्रस्थः, 'सेऽवि य वहमाणए'त्ति तदपि च जलं वहमानं-नद्यादिश्रोतोबत्ति व्याप्रियमाणं वा, 'थिमिओदए'त्ति स्तिमितोदकं यस्याधः कर्दमो नास्ति 'बहुपसन्ने'त्ति बहुप्रसन्नम्-अतिस्वच्छं 'परिपूए'त्ति परिपूतं वस्त्रेण गालितं 'पिबित्तए'त्ति पातुं 'चरुचमस'त्ति चर:-स्थालीविशेषश्चमसो-दविकेति १२, २१, ॥ सू० ३८ ।।। तेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासिसयाई गिम्हकालसमयंसि जेट्टामूलमासंसि गंगाए महानईए उभओकूलेणं कंपिल्लपुराओ जयराओ पुरिमतालं जयरं संपट्टिया विहाराए १, तए गं तेसि परिव्वायगाणं तीसे अगामियाए छिन्नावाए (छिण्णोवायाए) दोहमद्धाए अडवीए कंचि देसंतरमणुपत्ताणं से पुटबग्गहिए उदए अणुपुब्वेणं परिभुंजमाणे झोणे तए णं ते परिवाया १ढे असतिः द्वाभ्यां प्रसूतिभ्यां सेतिका भवति । चतु:सेतिकस्त कुलवश्चनुष्कुलव: प्रस्थो भवति ॥१॥ चतुष्प्रस्थमाढकं तथा चत्वारि आढकानि भवेद् द्रोणः ॥ ॥१४९॥

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200