Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
औपपातिकम्
॥ ११६॥
परिहितं ग्रैवेयकं - ग्रीवाभरणं यैस्ते तथा, विमलो वरो बद्धो शिरसीति गम्यं चिह्नपट्टो वीरतासूचको नेत्रादिवस्त्रमयः पट्टो यैस्ते तथा, ततः कर्मधारयोऽतस्तेषां 'गहिया उहप्पहरणाणं गृहीतान्यायुधानि खड्गादीनि प्रहरणाय यैस्ते तथा तेषाम् अथवा – आयुधान्यक्षेप्याणि प्रहरणानि तु क्षेप्याणीति विशेषः ८ ।
तह ण से कूणिए राया हारात्ययसु कयरयवच्छे कुंडलउज्जोविआणणे मउडवित्तसिरए णरसीहे णरवई गरिदे णरवसहे मणुअरा - arred अम्भहिअरायतेअलच्छीए दिप्पमाणे हत्यिक्बंध वरगए सकारंटमल्लदामेण छत्तेणं धरिज्जमाणेणं सेअवरचामराहि उव्वमाणीह २ वेसमणो चैव नरवईअमरवईसण्णिभाए इड्डीए पहिपकित्ती हयगय रहपवरजेोहकलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव gorat ase तेणेव पहारिस्थ गमणाए, तए णं तस्स कूणिअस्स रण्णो भंभसारपुत्तस्स पुरओ महंआसा आराध ( व ) रा उभओ पासि नागा नागध ( व ) रा पिटूओ रहसंगेल्लि ९ ।
अथाधिकृत वाचनानुश्रीयते - तए णं से कूणिए राया' इत्यादि महंआसा' इत्येतदन्तं सुगमं व्याख्यातप्रायं च नवरं 'पहारेत्थ गमणाए 'ति सम्बन्ध:, 'नरसीहे' शूरत्वात् नरवई स्वामित्वात् 'नारदे' परमैश्वर्ययोगात् 'नरवसमे' अङ्गीकृतकार्यभरनिर्वाहकत्वात् 'मणुयरायवसह कप्पे मनुजराजानां नृपतीनां वृषभा नायकाश्चक्रवर्तिन इत्यर्थः, तत्कल्पः तत्सन्निभ उत्तरभरतार्द्धस्यापि साधने प्रवृत्तत्वात् एवं विवश्व 'वेसमणे चेव' यक्षराज इव तथा 'नरवईअमरवईसन्निभाए इड्डीए पहियकित्ती' नरपतिरसौ केवलममरपतिसन्निभया ऋद्धया प्रथितकीर्तिः - विश्रुतयशा इसि, 'जेणेव पुण्णभद्दे 'त्ति यस्यामेव दिशि पूर्णभद्रं चैत्यं 'तेणेव 'त्ति तस्यामेव दिशि पहारित्थ'त्ति प्रधारितवान् - विकल्पितवान्- प्रवृत्त इत्यर्थः, 'गमणाए' त्ति गमनाय गमनार्थमिति । 'महंआस त्ति महाश्वा- बृहत्तुरङ्गाः 'आसघर' त्ति अश्वधारक पुरुषाः 'आसवर' ति पाठान्तरं नत्र किम्भूता अश्वा इत्याह- 'अश्ववरा' अश्वानां मध्ये प्रधानाः 'नाग' ति हस्तिन: 'नागधर 'त्ति हस्तिधारक पुरुषाः पाठान्तरं तथैव, 'रहसंगेल्लि' त्ति रथसमुदायः ९ ।
कोणिक
सू० ३१
।। ११६ ।।

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200