Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 139
________________ भाववादनिरासास्त, पुण्यमेव चोपचायतनि शून्यवादनिरासार्थ, तन्निरासोपपत्तिश्च ग्रन्थान्तरावगम्या, एवं प्रायेणोत्तरत्रापि, 'अस्थि जीवा' अस्तीति क्रियावचनप्रतिरूपको निपातो ॥१२७॥ बहुवचनार्थो द्रष्टव्यः, इदं च लोकायतमतनिषेधार्थमुक्तम् 'अस्थि अजीव'त्ति पुरूषाद्वैतादिवादनिषेधार्थम्, 'अत्थि बंध अस्थि मोक्खे'त्ति बन्ध: कर्मणा जीवस्य मोक्ष:- सकलकर्मवियोगः तस्यव, एतच्च द्वयं "संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरेव नात्मे"त्येवंविधसाङ्खयमतनिषेधार्थमिति, 'अत्थि पुण्णे अत्थि पावे'त्ति पापमेवापचीयमानमुपचीयमानं च सुखदुःखनिबन्धनं न पुण्यं कर्मास्ति, पुण्यमेव चोपचीयमानमपचीयमानं च सुखदुःखहेतुर्न पापमस्तोत्येपंविधवादनिरासार्थमुक्तं जगद्वैचित्र्यनिबन्धनकेवलस्वभाववादनिरासार्थ वा, 'अस्थि आसवे अस्थि संवरे' कर्मबन्धहेतुराश्रवः आश्रवनिरोधः संवरः, एतच्च बन्धमोक्षयोनिष्कारणत्वप्रतिषेधार्थं वीर्यप्राधान्यख्यापनार्थ वा' 'अत्थि वेयणा अस्थि णिज्जरा' वेदना-कर्मणोऽनुभवनं पीडा वा निर्जरा-देशतः कर्मक्षयः, एतच्च 'नामुक्त क्षीयते कर्म' त्येतत्प्रतिपादनार्थम् अहंदादिचतुष्कन सत्ताभिधानं तु तद्भुवनातिशायित्वमश्रद्दधता तच्छद्धोत्पादनार्थं, नरकनैरयिकास्तित्वप्रतिपादनं च प्रमाणाग्राह्यत्वात्ते न सन्तीति मतनिषेधार्थं तिर्यगाद्यस्तित्वप्रतिपादनं तु प्रत्यक्षप्रमाणस्य भ्रान्तत्वात् कुवासनाजन्योऽयं तिर्यगादिप्रतिभासो न तत्सत्तानिबन्धन इति ये मन्यन्ते A तन्मतनिषेधार्थ, मातापितृसत्ताभिधानं तु ये मन्यन्ते-योऽयं मातापितव्यपदेशः स जनकत्वकृतो जनकत्वाच्च यूकाकृमिगण्डोलकादीनप्याश्रित्य स स्यात्, न चैवं, तस्मान्न वास्तवो मातापितव्यवहार इति, तन्मतनिरासार्थ, निरासश्च जनकत्वे समानेऽप्युपकारित्वकृतस्तद्वयपदेश | इति, तथा ये मन्यन्ते अतीन्द्रियार्थद्रष्टारो न सम्भवन्ति, रागादिमत्त्वात्पुरूषाणाम् अस्मदादिवदिति तन्मतनिरासार्थमृषिसत्ताभिधानं, तन्निरासश्च चन्द्रोपरागादिज्ञानानामविसंवाददर्शनादिति, देवाद्यस्तिताभिधानं च ये मन्यन्ते-न सन्ति देवादयोऽप्रत्यक्षत्वात्, तन्मतव्युदासार्थ, तत्र सिद्धिः-ईषत्प्राग्भारा निष्ठितार्थता वा सिद्धास्तु-तद्वन्तः परिनिर्वाणं-कर्मकृतसन्तापोपशान्त्या सुस्थत्वं परिनिर्वतास्तु-तद्वन्तः, तथा ये मन्यन्ते प्राणातिपातादयो न बन्धमोक्षहेतवो भवन्ति, बन्धनीयस्य मोचनीयस्य च जीवस्याभावात्, तन्मतनिषेधार्थम् 'अत्थि पाणाइवाए' इत्याद्युक्तं, केवलPमत्र सूत्रे बन्धहेतुरिति वाक्यशेषो दृश्यः, इह च यावत्करणादिदं दृश्य-'पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरइरई मायामोसे 911

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200