Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
IT'सदेसणेवत्थाहयवेसाहि' स्वदेशनेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः, तथा 'चेडियाचक्कवालवरिसधरकंचुइज्जमहत्तरवंदपरि
खित्ताओ' वर्षधराः-वद्धितकाः कञ्चुकिनस्तदितरे च ये महत्तरा-अन्तःपुररक्षकास्तेषां यदवन्दं तेन परिक्षिप्ता यास्तास्तथा, "णियगपरिगाल ।।१२५।।
सद्धि संपरिवुडाओ'त्ति निजकपरिवारेण लुप्मतृतीयकवचनदर्शनात् सा-धंसह संपरिवृताः-तेनैव परिवेष्टिताः 'ठियाउ चेव'त्ति ऊर्ध्वस्थिता एवेति ।। सू० ३३ ॥
तए णं समणे भगवं महावीरे कूणिअस्स रणो भंभसारपुत्तस्स सुभद्दाप्पमुहाणं देवीणं तीसे अ महतिमहालियाए परिसाए इसीपरिसाए मुणिपरिसाए जइपरिसाए देवपरिसाए अणेंगसयाए अणेगसयवंदाए अणेगसयवंदपरिवाराए ओहबले अइबले महब्बले अपरिमिअबल-धोरिय-तेयमाहप्पतिजुत्ते सारय-नवणिय-महुर-गंभीर-कोंच-णिग्योसदुंदुभिस्सरे उरे वित्थडाए कंठेऽवट्ठियाए सिरे समाइण्णाए अगरलाए अमम्मणाए (फुडविसय-महुर-गंभीर-गाहियाए) सव्वक्खरसण्णिवाइयाए पुण्णरत्ताए सव्वभासाणुगामिणीए सरस्सइए जोयणणीहारिणा सरेणं अद्धमागहाए भासाए भासति अरिहा धम्म परिकहेइ १ । - तीसे ग महइमहालियाए' तस्याश्च महातिमहत्याः, गुरुकाणां मध्येऽतिगुरुकाया इत्यर्थः, 'इसिपरिसाए'त्ति पश्यन्तीति ऋषयस्त एव परिषत्-परिवारः ऋषिपरिषत्तस्या अतिशयज्ञानिसाधूनामित्यर्थः, धर्म कथयतीति योगः, 'मुणिपरिसाए' मौनवत्साधूनां वाचंयमसाधूनामित्यर्थः, 'जइपरिसाए'त्ति यतन्ते चारित्रं प्रति प्रयता भवन्तीति यतयस्तत्परिषदश्चरणोद्यतसाधूनामित्यर्थः, 'अणेगसयवंदाए'त्त अनेकानि
पान अनेकानि ||१२५।। शतप्रमाणानि वृन्दानि यस्यां सा तथा तस्याः, 'अणेगसयवंदपरियालाए' अनेकशतमानानि यानि वृन्दानि तानि परिवारो यस्याः सा तथा तस्याः । किम्भूतो भगवानित्याह-'ओहबले'त्ति अव्यवच्छिन्नबल: 'अइबले'त्ति अतिशायिबल:-महब्बतें'त्ति प्रशस्तबल: 'अपरिमियबलवीरियतेयमाहप्पतिजुत्ते' अपरिमितानि-अनन्तानि यानि बलादीनि तैर्युक्तो यः स तथा, तत्र बलं-शारीर: प्राणः वीर्य-जीवप्रभवं तेजो-दीप्तिः माहात्म्यं-महानुभावता कान्तिः-काम्यता, 'सारयनवत्थणियमहुरगंभीरकुंचनिग्योसदुंदुभिस्सरे' शारद-शरत्कालीनं यन्नवस्तनिर्त-मेघध्वनितं ।

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200