Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 136
________________ औपपाति कम् ।। १२४ ।। पासित्ता पाएिक्कडिएकाई जाणाई ठवंति ठवित्ता जाणेहतो पञ्चोरुहंति जाणेहतो पच्चे रूहिता बहूहि खुज्जाहिं जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा - सच्चित्ताणं दव्वाणं विसरणयाए अञ्चित्ताणं दव्वाणं अविउसरणयाए विणओणताएं गायलट्ठीए चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तकरणेण समर्ण भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेन्ति २ वंदति णमंसंति वैदित्ता णमंसित्ता कूणियरायं पुरओ कट्टु ठिइयाओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंजलिउडाओ पज्जुवासंति ।। सू० ३३ ।। देवीनिर्गः सू० ३३ 'सुभद्दाष्पमुहाओ'त्ति सुभद्राप्रमुखाः, धारिण्याः सुभद्रेति नामान्तरं सम्भाव्यते, तेनेत्थं निर्देशः क्वचिद्धारिणीप्पमुहाओ इत्येतदेव दृश्यते, 'अंतो अंतउरसि व्हायाओ त्ति अन्तः मध्ये अन्तःपुरस्येत्यर्थः, वाचनान्तरं पुनः सुगममेव, नवरं 'वायसुभयसोवत्थियबद्ध माणपुस्स माणवजयविजय मंगलसह अभिथुव्वमाणीओ' व्याहृतं सुभगं येषां ते व्याहृतसुभगास्ते च ते सौवस्तिका - स्वस्तिवादका इति समासः, ते च बद्धमानाः - कृताभिमानाः पूष्यमानवाश्च मागधा इति द्वन्द्वस्तेषां यानि जयविजयेत्यादिकानि मङ्गलशतानि तानि तथा तैः 'कप्पायछेयायरियरइयसिरसाओ' कल्पाकेन - शिरोजबन्धकल्पज्ञेन छेकेन - निपुणेनाऽऽचार्येण - अन्तःपुरोचितशिल्पिमा रचितानि शिरांसि - उपचारात् शिरोजबन्धनानि यासां तास्तथा, 'महया गंधद्धणि मुयंतीओ' महतीं गन्धधाणि मुञ्चन्त्यः, अथाधिकृतवाचना 'खुज्जाहिं'ति कुब्जिकाभिः 'चेलाहि 'ति चेटिकाभिः अनार्यदेशोत्पन्नाभिर्वा युक्ता इति गम्यं, 'वामणीहिं' अत्यन्त ह्रस्वदेहाभि: ह्रस्वोन्नतहृदय कोष्ठाभिर्वा 'वडभियाहि 'ति वभिकाभिक्राधः कायाभिः 'बब्बरीहि 'ति' बर्बराभिधानानार्यदेशोत्पन्नाभिः एवमन्यान्यपि षोडश पदानि, 'णाणादेसीहि' नानाजनपदजाताभिः 'विदेशपरिमंडियाहि' विदेशः परिमण्डितो याभिस्तास्तथा 'विदेसपरिपिडियाहि' ति वाचनान्तरं तत्र विदेशे परिपिण्डिता मिलिता यास्ता - स्तथा, ताभिः 'इंगियचतिपत्थियवियाणियाहि' इङ्गितेन - चेष्टितेन चिन्तितं प्रार्थितं च वस्तु जानन्ति यास्तास्तथा, पाठान्तरे 'इंगियचतिपत्थियमणोगतवियाणियाहि इङ्गितेन चिन्तितप्रार्थिते मनोगते - मनसि वर्तमाने वचनादिनाऽनुपदेशिते विजानन्ति यास्तास्तथा ताभिः, | ।। १२४ ।।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200