Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 132
________________ औपपाति-18 PM आशिर्व भुंजमाणे विहराहित्तिकटु जय २ सदं पउंजंति २ । कम् से . 'इंदो इवेत्यादि विहराहि'त्ति एतदन्तं वाचनाद्वयेऽपि व्यक्तं, नवरम्-'अणहसमग्गोत्ति अनघो-निर्दोष: समग्र:-परिवारः 'हद्वतुर्तुति अतीव तुष्ट: 'परमाउं पालयाहित्ति तत्कालापेक्षया यदुत्कृष्टमायुस्तत् परमायुः 'गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसंनिवेसाणं ग्रामो-जनपदाध्यासितः आकरो-लवणाद्युत्पत्तिभूमिः नगरम् -अविद्यमानकरं खेट-धूलीप्रकारं कर्बट-कुनगरं मडम्बम्-अविद्यमाना।।१२०।। 18 सन्ननिवेशान्तरं द्रोणमुखं-जलपथस्थलपथोपेतं पत्तनं-जलपथोपेतमेव स्थलपथोपेतमेव वा, पत्तन रत्नभूमिरित्यन्ये, आश्रम:-तापसाद्यावासः संवाहः-पर्वतनितम्बादिदुर्गे स्थानं सन्निवेशो-घोषप्रभृतिरिति 'आहेबच्च"ति आधिपत्यं तदाश्रितलोकेभ्य आधिक्येन तेष्ववस्थायित्वं ,पोरेवच्चति । पुरोवतित्वम् -अग्रेसरत्वं 'भट्टित्तंति भर्तृत्वं पोषकत्वं 'सामित्तंति स्वस्वामिसम्बन्धमात्रं 'महयरत्तं' महत्तरत्वं तदाश्रितजनापेक्षया महत्तमता 'आणाईसरसेणावच्च' आज्ञेश्वर-आज्ञाप्रधानो यः सेनापतिः सैन्यनायकः तस्य भावः कर्म वा आज्ञेश्वरसेनापत्यं 'कारेमाणे' त्ति अन्यैः कारयन 'पालेमाणे'त्ति स्वयमेव पालयन्निति, 'महयाऽहयनZगीयवाइयतीतलतालतुडियघणमुइंगपडुप्पबाइयरवेणं' महता रवेणेति योगः; आयत्ति-आख्यानकप्रतिबद्ध अहतं वा-अव्यवच्छिन्नं आहतं वा-आस्फालितं यन्नाटय-नाटकं तत्र यद्गीतं च-गेयं वादितं च | वाद्यं तत्तथा तथा तन्त्री च-वीणा तलतालाश्च-हस्तास्फोटरवाः तला वा-हस्ताः तालाः-कशिकाः तुडियत्ति-शेषतूर्याणि च घनमृदङ्गश्च पनव ॥१२०।। मेघध्वनिर्मद्दल: पटुप्रवादितो-दक्षपुरुषास्फालित इति कर्मधारयगर्भो द्वन्द्वः, ततश्च एतेषां यो रवः स तथा तेन २ । तए णं से कूणिए राया भंभसारपुत्ते णयणमालासहस्सेहि पेच्छिन्नमाणे २ हिअयमालासहस्सेहि अभिणंदिजभाणे (उन्नइजमाणे) २मणोरहमालास हस्सेहिं विच्छिप्पमाणे २ वयणमालासहस्सेहिं अभिथुव्वमाणे २ कतिसोहग्गगुणेहिं पत्थिज्जमाणे २ बहूणं णरणारिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साई पडिच्छमाणे २ मंजुमंजुणा घोसेणं पडिपुच्छ (बुज्झ)माणे (अपडिबुज्झमाणे) २ भवणपतिसहस्साई समइच्छमाणे२ (तंती-तल-तालतुड़िय-गीय-वाइयरवेणं महुरेण मणहरेणं जयसह ग्घोसविसएणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे २ कंदर-गिरिविवर-कुहर-गिरिवर-पासा

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200