Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
औपपाति
कम्
119811
XOXO
सू० २१
तथा 'उडुंजाणू अहोसिर'त्ति शुद्धपृथिव्यासन वर्जनादोपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासनाः सन्तोऽपदिश्यन्ते - ऊर्ध्वं जानुनी येषां ते ऊर्ध्व श्रमण वृ० जानवः, अधः शिरसो - अधोमुखा, नोर्ध्वं तिर्यग्वा विक्षिप्तदृष्टय इत्यर्थः, 'झाणकोट्ठोवगय'त्ति ध्यानरूपो यः कोष्ठस्तमुपागता ये ते तथा, ध्यान कोष्ठप्रवेशनेन संवृतेन्द्रियमनोवृत्तिधान्या इत्यर्थः, संयमेन तपसाऽऽत्मानं भावयन्तो विहरन्तीति १ ।
संसारभव्विग्गा भीआ जम्मणजरमरण - करणगंभीरदुक्ख - पक्खुब्भिअप उरसलिलं संजोगविओगवीचींचिता - पसंग - पसरिअ - वहबंधमहल्ललविउलकल्लोलकलुणविलविअ - लोभकलकलंत बोलबहुलं अवमाणणकेणति बखिसणपुलंपुल (पलुम्पण) प्पभुअरोगवेअण - परिभवविणिवाय - फरसधरिसणासमावडिअ - कठिण कम्मपत्थरत रंगरंगंतनिञ्चमच्चुभयतोअपटुं कसायपायालसंकुलं भवसयसहस्सकलुसजलसंचयं पतिभयं अपरिमि अमहिच्छकलुसमतिवाउवेगउद्धम्ममाण- दगरयरयंधआरवर फेणपउर - आसाविवासधवलं मोहमहावत्तभोगभममाणगुप्पमाणुच्छलंत पञ्चोणियत्तपाणिय - पमायचंड बहुदुसावयसमाहउद्धायमाणपब्भारघोरकंदियमहारवर वंतभेरवर २ ।
प्रकारान्तरेण स एवोच्यते - 'संसारभउब्विग्ग' त्ति प्रतीतं 'जंमणजरमरणकरणगंभीर टुक् खपक्खुब्भियपउरसलिलं' जन्मजरामरणान्येव करणानि - साधनानि यस्य तत्तथा तच्च तद्गम्भीरदुःखं च तदेव प्रक्षोभितं - प्रचलितं प्रचुरं प्रभूतं सलिलं जलं यत्र स तथा तं संसारसागरं तरन्तीति योग:, 'संजोग विओग-वीइ चितापसंग पसरिय-वहबंधमहल्लविउलकल्लोलकलुण विलविअ - लोभकलकलतबोलबहुलं' संयोगवियोगा एव वीचयः तरङ्गा यत्र स तथा चिन्ताप्रसङ्गः - चिन्ता सातत्यमित्यर्थः स एव प्रसृतं - प्रसरो यस्य स तथा, वधा:- हननानि बन्धा: - संयमनानि तान्येव महान्तो- दीर्घा विपुलाश्च विस्तीर्णाः कल्लोला - महोर्मयो यत्र स तथा करुणानि विलपितानि यत्र स तथा स चासो लोभश्च स एव कलकलायमानो यो 'बोलो - ध्वनिः स बहुलो यत्र स तथा ततः संयोगादिपदानां कर्मधारयोऽतस्तम्, 'अवमाणणफेणतिबखिसण- पुलंपुलप्पभूय रोगवेअणपरिभवविणिवाय-फरसधरिसणासमावडिय - कठिण कम्म पत्थर-तरंगरंगत-निच्चमच्चुभयतोयपट्ट' अपमाननमेव - अपूजनमेव फेनो यत्र स तथा तीव्रखिसनं च - अत्यर्यनिन्दा 'पुलम्पुलप्रभूता - अनवरतोद्भूताः या रोगवेदनाः, पाठान्तरे तीव्रखिसनं
१ ख २ सन्तत
।।७४।।

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200