Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 88
________________ -औपपाति तिकुडिल-परिवत्त-विउलवेल 'चउरंत-महंत' अणवदग्गं रुई संसारसागरं भीमदरिसणिज्ज तरंति धीईधणिअ-निप्पकंपेण तुरियचवलं संवर- श्रमण कम् o वेरग्गतुंग-कूवय-सुसंपउत्तेणं णाणसित-विमल-मूसिएणं सम्मत्तविसुद्ध-लद्ध-णिज्जामएणं धोरा संजमपोएण सोलकलिआ पसत्थज्झाण-तव का वाय-पणोल्लिअ-पहाविएणं उज्जम-ववसाय-गहिय-णिज्जरण-जयण-उवओग-णाणदसणविसुद्धवय(र) भंढभरिअसारा जिणवर-वयणोवदिट्ठ-मग्गेणं अकुडिलेण सिद्धि-महापट्टणाभिमुहा समणवर-सत्थवाहा सुसुइ-सुसंभास-सुपण्हसासा गामे गामे एगरायं णगरे णगरे पंचरायं दूइज्जन्ता जिइंदिया णिब्भया गयभया सचित्ताचित्तमीसिएसु दम्वेसु विरागयं गया संजया विरया (संचयाओ विरया) मुत्ता लहुआ णिरवकंखा साहू णिहुआ चरति धम्म ३ ॥ सू०२१॥ 'अण्णाणभमंतमच्छ-परिहत्थअणिहुतिदिय-महामगरतुरियचरियखोखुम्भमाण-नच्चतचवलचंचलचलंतघुम्मंतजलसमूह' अज्ञानान्येव भ्रम॥७६॥ न्तो मत्स्याः परिहत्थत्ति-दक्षा यत्र स तथा, अनिभृतानि-अनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानि-शीघ्राणि चरितानि-चेष्टितानि तैः खोखुब्भमाणत्ति-भृशं क्षुभ्यमाणो नृत्यन्निव नत्यन् चपलानां मध्ये चश्चलश्च, अस्थिरत्वेन चलश्च स्थानान्तरगमनेन घूर्णश्च -भ्राम्यन् जलसमूहो-जलसङ्घातोऽन्यत्र जडसमूहो यत्र स तथा, तत: कर्मधारयस्ततस्तम्, अरइभयविसाय-सोगमिच्छत्तसेलसंकडं' अरतिभयविषादशोकमिथ्यात्वानि प्रतीतानि तान्येव शैलास्तैः सङ्कटो यः स तथा तम् 'अणाइसंताणकम्मबंधण-किलेसचिक्खिल्लसुदुत्तार' अनादि ७६॥ सन्तानम्-अनादिप्रवाहं यत् कर्मबन्धनं तच्च क्लेशाश्च-रागादयस्तल्लक्षणं यच्चिक्खल्लं (चिकिलं) कर्दमस्तेन सुष्ठ दुस्तारो यः स तथा तम्, 'अमरनरतिरिय-निरयगइगमण-कुडिलपरिवत्तविउलवेल' अमरनरतिर्यग्निरयगतिषु यद्गमनं तदेव कुटिलपरिवर्ता-वक्रपरिवर्तना विपुला चविस्तीर्णा वेला-जलवृद्धिलक्षणा यत्र स तथा तं, 'चउरंतमहंत'ति चतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं च-महायामम्, 'अणवदग्गं'ति अनवदग्रम्अनन्तमित्यर्थः, 'रुंद'ति विस्तीर्ण, संसारसागरमिति व्यक्तं, 'भीमदरिसणिज्न'ति भीमो दृश्यत इति भीमदर्शनीयस्तं, 'तरंति' लङ्घयन्ति, संयमपोतेनेति योगः, किम्भूतेन ? 'धीईधणियनिप्पकपेण' धृतिरज्जुबन्धनेन धनिकम्-अत्यर्थं निष्प्रकम्प:-अविचलो यः स मध्यपदलोपाद्धृ

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200