Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
'निउणोवियमिसिमिसिंत-मणिरयणसूरमंडलवितिमिरकर-निग्गयग्गपडिहयपुणरविपञ्चागडत-चंचलमिरिइकवर्ग विणिमुयंतेणं' निपुणेन ॥१०९॥ शिल्पिना 'निपुणं वा यथा भवति एवं उवियत्ति-परिकमितानि मिसिमिसिंतत्ति-देदीप्यमानानि यानि मणिरत्नानि तानि l
K तथा सूरमण्डलाद्-आदित्यबिम्बात् ये वितिमिरा-हतान्धकाराः करा:-किरणा निर्गतास्तेषां यान्यग्राणि तानि (प्रतिहतानि)-निराकृतानि
पुनरपि प्रत्यापतन्ति च-प्रतिवर्तमानानि यस्माञ्चञ्चलमरीचिकवचात्तत्तथा, अथवा सूरमण्डलाद् वितिमिरकराणां निर्गतानामग्रैः प्रतिहतं पुनरपि *
प्रत्यापतच्च तच्च तच्चञ्चलमरीचिकवचं च-चपलरश्मिपरिकर इति समासः, निपुणोपितमिसिमिसायमानमणिरत्नानां यत्सूरमण्डलवितिमिरToll करनिर्गताग्रप्रतिहतं पुनरपि प्रत्यापतच्चञ्चलमरीचिकवचं यत्तत्तथा तद्विनिर्मुञ्चता-विसृजता, 'सपडिदंडेणं, अतिभारिकतया एकदण्डेन दुर्व-श हत्वात्सप्रतिदण्डेन, 'धरिज्जमाणेणं आगवत्तेणं विरायते' इति व्यक्तम् ।
अधिकृतवाचनायां तु चतुश्चामरवालवीजिताङ्ग इति व्यक्तं ।
वाचानान्तरे तु 'चउहि य पवरगिरिकुहरविचरण-सुमुइयनिरुवहयचमर-पच्छिमसरीरसंजायसंगयाहिं' चउहियत्ति-चतसृभिः, 'ताहिय'त्ति क्वचित् तत्र ताभिश्च तथाविधाभिर्वर्णकवर्णितस्वरूपाभिः चामराभिः कलित इति योगः, इह च चामरशब्दस्य नपुंसकलिङ्गत्वेऽपि स्त्रीलिङ्गनिर्देशो लोकरूढेः छान्दसत्वाद्वा न दुष्टः, प्रवरं यगिरिकुहरं-पर्वतनिकुञ्जस्तत्र यद्विचरणं-सञ्चरणं तेन सुमुदिता-अतिहृष्टा निरुपहताश्च उपघातरहिता ये चमरा: आटव्यगोविशेषास्तेषां यत्पश्चिमशरीरं-देहस्य पश्चिमो भागस्तत्र या सञ्जाता-उत्पन्नाः सङ्गताश्च-अनवद्यास्ता- |१०९॥ स्तथा ताभिः, 'अमलियसियकमलविमलुज्जलिय-रययगिरिसिहर-विमलससिकिरणसरिस-कलधोयनिम्मलाहिं' अमलीतम्-अमदितं यत्सितकमलंपुण्डरिक तथा विमल-निर्मलं उज्ज्वलितम्-उद्दीप्तं यद्रजतगिरिशिखरं-वैताढ्यगिरिकुट तथा विमला ये शशिकिरणास्तत्सदृश्यो यास्तास्तथा ताश्च ताः कलधौतनिर्मलाश्व-रूप्यवदुज्ज्वला इति समासोऽतस्ताभिः, 'पवणाहयचवलललियतरंगहत्थनच्चत-वीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं' पवनाहताः-वायुप्रेरिताश्चपला:-तरला ललिता-मनोहरास्तरङ्गहस्ताः-प्रतनुकलोलपाणयस्तैः नृत्यन्निव नृत्यन् यः स

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200