________________
कम्
औपपातिON..वैमानिकवर्णकोऽपि व्यक्तो, नवरं वाचनान्तरगतं किश्चिदस्य व्याख्यायते, तदन्तर्गत किञ्चिदधिकृतवाचनान्तरगतं च, ता 'सामा
X वैमानि० णियतायत्तीससहिया' सामानिका-इन्द्रसमानायुष्कादिभावाः त्रायस्त्रिंशाः-महत्तरकल्पा: पूज्यस्थानीयाः 'सलोगपाल-अग्गमहिसि-परिसाणीअ- 1961
| सू० २६ अप्परक्खेहि संपरिवुडा' सह लोकपाल:-सोमादिभिर्दिक्पालकनियुक्तकै: या अग्रमहिष्यः-प्रधानजायाः परिषदश्च-बाह्यमध्यमाभ्यन्तरा जघन्य॥८६।।
मध्यमोत्कृष्टपरिवारविशेषभूताः अनीकानि च-हस्त्यश्वरथपदातिवृषभनर्तकगाथकजनरूपाणि सैन्यानि आत्मरक्षाश्च-अङ्गरक्षा इति द्वन्द्वः, अतस्तैः सम्परिवृता इति, देवसहस्रानुयातमार्गः सुरवरगणेश्वरैः प्रयतैः 'समणुगम्मतसस्सिरीयत्ति समनुगम्यमानाश्च ते सश्रीकाश्चेति & समासः, सर्वादरविभूषिताः सुरसमूहनायकाः सौम्यचारुरुपाः 'देवसंघजयसहकयालोया' देवसङ्घन जयशब्दः कृत आलोके---दर्शने येषां ते तथा ।
"मिग १ महिस २ वराह ३ छगल ४ दद्दुर ५ हय ६ गयवइ ७ भयग ८ खग्ग ९ उसभंक १० विडिमपागडियविधम उडा' मगादयो दश दशानां शक्रादीन्द्राणां चिह्नभूताः, तत्र वराहः-शूकरः खड्ग-आटव्यचतुष्पदविशेषः ऋषभो-वृषभः शेषाः प्रतीताः, तत्र मृगादयः अङ्का-लाञ्छनानि विटपेषु येषां विस्तरेषु मुकुटानां तानि तथा तानि प्रकटितचिह्नानि-रत्नादिदीप्त्या प्रकाशितमृगादिलाञ्छनानि मुकुटानि येषां
ते तथा । पालक १ पुष्पक २ सौमनस ३ श्रीवत्स ४ नन्द्यावर्त ५ कामगम ६ प्रीतिगम ७ मनेागम ८ विमल ९ सर्वतोभद्र १० PO नामधेविमानैः, उत्तरवैक्रियरित्यर्थः, सम्प्रस्थिता इति योग: एतानि च क्रमेण शक्रादीनामच्युतान्तानां दशानामिन्द्राणां भवन्तीति । किविध
॥८६॥ स्तैरित्याह-तरुणदिवागरकरातिरेगप्पहेहि' तरुणदिवाकरकरेभ्योऽतिरेकेण-अतिशयेन प्रभा येषां तानि तथा तैः, 'मणिकणगरयणवडियजालुजलहेमजालपेरंतपरिगएहि' मणिकनकरत्नैर्घटितं-युक्तं यज्ज्वालोज्ज्वलं-प्रभोज्ज्वलं हेमजालं-स्वर्णजालकं तेन पर्यन्तेषु परिगतानि तानि तथा तैः, 'सपयरवरमुत्तदामलंबंतभूसणेह' सह प्रतरैः-आभरणविशेषैर्वरमुक्तादामलक्षणानि लम्बमानानि भूषणानि येषु तानि तथा तैः, 'पलियघंटावलि-महुरसद्दवंस-तंतितलतालगीयवाइयरवेणं' प्रचलितायाः घण्टावल्याः यो मधुरः शब्दः स तथा वंशश्व-वेणुस्तन्त्री च-वीणा