Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 98
________________ कम् औपपातिON..वैमानिकवर्णकोऽपि व्यक्तो, नवरं वाचनान्तरगतं किश्चिदस्य व्याख्यायते, तदन्तर्गत किञ्चिदधिकृतवाचनान्तरगतं च, ता 'सामा X वैमानि० णियतायत्तीससहिया' सामानिका-इन्द्रसमानायुष्कादिभावाः त्रायस्त्रिंशाः-महत्तरकल्पा: पूज्यस्थानीयाः 'सलोगपाल-अग्गमहिसि-परिसाणीअ- 1961 | सू० २६ अप्परक्खेहि संपरिवुडा' सह लोकपाल:-सोमादिभिर्दिक्पालकनियुक्तकै: या अग्रमहिष्यः-प्रधानजायाः परिषदश्च-बाह्यमध्यमाभ्यन्तरा जघन्य॥८६।। मध्यमोत्कृष्टपरिवारविशेषभूताः अनीकानि च-हस्त्यश्वरथपदातिवृषभनर्तकगाथकजनरूपाणि सैन्यानि आत्मरक्षाश्च-अङ्गरक्षा इति द्वन्द्वः, अतस्तैः सम्परिवृता इति, देवसहस्रानुयातमार्गः सुरवरगणेश्वरैः प्रयतैः 'समणुगम्मतसस्सिरीयत्ति समनुगम्यमानाश्च ते सश्रीकाश्चेति & समासः, सर्वादरविभूषिताः सुरसमूहनायकाः सौम्यचारुरुपाः 'देवसंघजयसहकयालोया' देवसङ्घन जयशब्दः कृत आलोके---दर्शने येषां ते तथा । "मिग १ महिस २ वराह ३ छगल ४ दद्दुर ५ हय ६ गयवइ ७ भयग ८ खग्ग ९ उसभंक १० विडिमपागडियविधम उडा' मगादयो दश दशानां शक्रादीन्द्राणां चिह्नभूताः, तत्र वराहः-शूकरः खड्ग-आटव्यचतुष्पदविशेषः ऋषभो-वृषभः शेषाः प्रतीताः, तत्र मृगादयः अङ्का-लाञ्छनानि विटपेषु येषां विस्तरेषु मुकुटानां तानि तथा तानि प्रकटितचिह्नानि-रत्नादिदीप्त्या प्रकाशितमृगादिलाञ्छनानि मुकुटानि येषां ते तथा । पालक १ पुष्पक २ सौमनस ३ श्रीवत्स ४ नन्द्यावर्त ५ कामगम ६ प्रीतिगम ७ मनेागम ८ विमल ९ सर्वतोभद्र १० PO नामधेविमानैः, उत्तरवैक्रियरित्यर्थः, सम्प्रस्थिता इति योग: एतानि च क्रमेण शक्रादीनामच्युतान्तानां दशानामिन्द्राणां भवन्तीति । किविध ॥८६॥ स्तैरित्याह-तरुणदिवागरकरातिरेगप्पहेहि' तरुणदिवाकरकरेभ्योऽतिरेकेण-अतिशयेन प्रभा येषां तानि तथा तैः, 'मणिकणगरयणवडियजालुजलहेमजालपेरंतपरिगएहि' मणिकनकरत्नैर्घटितं-युक्तं यज्ज्वालोज्ज्वलं-प्रभोज्ज्वलं हेमजालं-स्वर्णजालकं तेन पर्यन्तेषु परिगतानि तानि तथा तैः, 'सपयरवरमुत्तदामलंबंतभूसणेह' सह प्रतरैः-आभरणविशेषैर्वरमुक्तादामलक्षणानि लम्बमानानि भूषणानि येषु तानि तथा तैः, 'पलियघंटावलि-महुरसद्दवंस-तंतितलतालगीयवाइयरवेणं' प्रचलितायाः घण्टावल्याः यो मधुरः शब्दः स तथा वंशश्व-वेणुस्तन्त्री च-वीणा

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200