Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥९५॥
अर्थान्-जीवादीन हेतून-तद्गमकानन्वयव्यतिरेकयुक्तान कारणानि-उपपत्तिमात्राणि, यथा निरुपमसुखः सिद्धो, ज्ञानानाबाधत्वप्रकर्षादिति, व्याकरणानि-परप्रश्नितार्थोत्तररूपाणि ३ ।
अप्पेगइआ सव्वओ समंता मुण्डे भवित्ता अगाराओ अणगारिअं पव्वइस्सामो, पंचाणुवइगं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जिस्सामो, अप्पेगइआ, जिणभत्तिरागेण अप्पेगइआ जीअमेअंतिकटु व्हाया कयबलिकम्मा कयकोऊय-मंगलपायच्छित्ता [उच्छोलणगधोया) सिरसा-कंठेमालकडा आबिद्ध-मणिसुवण्णा कप्पियहारऽद्धहार-तिसरय-पालब-पलबमाण-कडिसुत्तग-सुकगसोहाभरणा पवरवत्थपरिहिया-चंदणोलित्तगायसरीरा ४।।
'कगबलिकम्म'त्ति कृतं बलिकर्म स्वगृहदेवतानां यैस्ते तथा, 'कयकोऊयमंगलपायच्छित'त्ति कृतानि कौतुकमगलान्येव प्रायश्चितानि-दुःस्वप्नादिविघातार्थमवश्यंकरणीयत्वाद् यस्ते तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थकदध्यक्षतादीनि 'उच्छोलणयधोय'त्ति क्वचिदृश्यते तत्र उच्छोलनेन-प्रभूतजलक्षालनक्रियया धौताः-धोतगात्रा ये ते तथा, इदं च स्नानस्य प्रचुरजलत्वसूचनार्थ विशेषणं, स्नानव्यतिरिक्तप्रयोजनगतं वेदमिति, "सिरसाकंठमालकड'त्ति शिरसा कण्ठे च माला कृता-धृता यस्ते तथा | 'आविद्धमणिसुवण्ण'त्ति आविद्धं-परिहितं 'कप्पियहारद्धहार-तिसरयपालबपलबमाण-कडिसुत्तसुकयसोहाभरणा' कल्पितानि-इष्टानि रचितानि वा हारादीनि कटीसूत्रान्तानि येषामन्यानि च सकृतशोभान्याभरणानि येषां ते तथा, 'पवरवत्थपरिहिय'त्ति निवसितप्रधानवाससः 'चंदणोलित्तगायसरीरा' चन्दनानुलिप्तानि गात्राणि, यत्र तत्तथाविधं शरीरं येषां ते तथा ४ ।
अप्पेगइआ हयगया एवं गयगया रहगया सिबियागया (जाणगया जुग्गगया गिल्लिगया थिल्लिगया पवहणगया) संदमाणियागया | अप्पेगइआ पायविहारचारिणो पुरिस-वग्गुरा-परिखित्ता (बग्गावग्गिं गुम्मागुम्मि) महया उक्विट्ठि सोह-णाय-बोल-कलकलरवेणं पक्खुभिअ-महासमुद्द-रवभूतंपिव करेमाणा[पायदद्दरेणं भूमि कंपेमाणा अंबरतलमिव फोडेमाणा एगदिसि एगाभिमुहा चपाए णयरीए मज्झ
९५।।

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200