Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 84
________________ कम् औपपाति आन्तर० लक्षणो यत्र तत् पृथक्त्ववितक, तथा विचारः-अर्थाद्वयञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यतरस्मिन् विचरणं सह विचारेण सू०२० यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः, तथा 'एगत्तवियक अविआरी'त्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बन तयेत्यर्थः, वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा ॥७२॥ मनःप्रभृतीनामन्यतरस्मादन्यत्र यस्य तदविचारीति, 'सुहुमकिरिए अप्पडिवाइ'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत् सूक्ष्मक्रियम्, अप्रतिपाति-अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वाद, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति, 'समु. राच्छिन्नकिरिए अणियट्टी'त्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिस्तत्तथा, अनिवर्ति-अव्यावर्तनस्व भावमिति २६ । 'विवेगे'त्ति देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुद्धधा पृथक्करणं विवेकः, 'विउसग्गे'त्ति व्युत्सर्गो-निःसङ्गतया देहोपधित्याग: 'अवहेत्ति' देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं 'असंमोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य-मूढताया निषेधोऽसम्मोहः २७ । 'अवायाणुप्पेह'त्ति अपायाना-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा 'असुभाणुप्पेह'त्ति संसाराशुभत्वानुचिन्तनम् 'अणंतवत्तियाणुप्पेह'त्ति भवसन्तानस्यानन्तवृत्तिताऽनुचिन्तनं 'विपरिणामाणुप्पेह'त्ति वस्तूनां I प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति २९ । ॥७२॥ से किं तं विउस्सग्गे?, २ दुविहे पण्णत्ते, तंजहा-दव्वविउस्सग्गे भावविउस्सग्गे अ ३० । से कि तं दव्वविउस्सग्गे?, २ चउविहे पण्णत्ते, तंजहा-सरीरविउस्सग्गे गणविउस्सग्गे उवहिवि उस्सग्गे भत्तपाणविउस्सग्गे से तं दव्वविउस्सग्गे ३१ । से किं तं भावविउस्सग्गे ?, २ तिविहे पण्णत्ते, तंजहा-कसायविउस्सगे संसारविउस्सग्गे कम्मविउस्सग्गे ३२ । से कि तं कसायविउस्सग्गे ?, २ चउविहे पण्णत्ते, तंजहा-कोहकसायविउस्सग्गे माण कसायविउस्सग्गे मायाकसायविउस्सग्गे लोहकसायविउस्सग्गे, से तं कसायविउस्सग्गे ३३ । से कि त संसारविउस्सग्गे ?, २ चउबिहे पण्णत्ते, तंजहा-णेरइअसंसारविउस्सग्गे तिरियसंसारविउस्सग्गे मणुअसंसारविउस्सग्गे देव

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200