Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 82
________________ औपपाति कम् ।।७०।। आन्तर० तस्स विप्पओगस्सतिसमण्णागए आवि भवइ, परिजूसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमण्णागए आवि भवइ १८ । सू०२० 'वेआवच्चे'त्ति वैयावृत्त्यं-भक्तपानादिभिरुपष्टम्भः 'सेह'त्ति अभिनवप्रवजित: तपस्वी-अष्टमादिक्षपकः 'थेर'त्ति स्थविरो जन्मादिभिः, साधर्मिकः साधु साध्वी वा, कुलं गच्छसमुदायः, गण: कुलानां समुदायः, सङ्घो गणसमुदायः इति १६ । 'अमणुण्णसंपओगसंपउत्ते'त्ति अमनोज्ञ:-अनिष्टो यः शब्दादिस्तस्य य: सम्प्रयोगो-योगस्तेन सम्प्रयुक्तो य: स तथा, तथाविध: सन् 'तस्स'त्ति तस्य-अमनोज्ञस्य शब्दादेविप्रयोगस्मृतिसमन्वागतश्चापि भवति-वियोगचिन्तानुगतः स्यात्, वाऽपीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असावार्तध्यानं स्यादिति शेषः, धर्मधर्मिणोरभेदादिति । तथा 'मणुण्णसंपओगसंपउत्तेत्ति व्यक्त, नवरं मनोज्ञ-धनादि 'तस्स'त्ति मनोज्ञस्य धनादेः 'अविप्पओगस्सइसमण्णागए आवि भवइ'त्ति व्यक्त, नवरम्-आर्तध्यानमसावुच्यत इति वाक्यशेषः, । तथा 'आयंकसंपओगसंपउत्तेत्ति व्यक्तं, नवरमातङ्कोरोगः 'तस्स'त्ति तस्यातङ्कस्य 'विप्पओगस्सइसमण्णागए'त्ति व्यक्तं, वाक्यशेषः पूर्ववत् । तथा 'परिजुसिय-कामभोगसंपोगसंपउत्ते'त्ति व्यक्त नवर परिजुसियत्ति-'जुषी प्रीतिसेवनयो रितिवचनात् सेवित: प्रीतो वा यः कामभोग:-शब्दादिभोगो मदनसेवा वा 'तस्स'त्ति तस्य कामभोगस्य 'अविप्पओगस्सइसमण्णागए'त्ति प्राग्वत १८ ।। अट्टस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा-कंदणया सोअणया तिप्पणया विलवणया १९ । रुद्दज्झाणे चउन्विहे पण्णत्ते, ॥७०॥ तंजहा-हिसाणुबंधी मोसाणुबंधी तेणाणुबंधी सारवखणाणुबंधी २० । रुदृस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा-उसण्णदोसे बहुदोसे । अण्णाणदोसे आमरणंतदोसे २१ । धम्मज्झाणे चउन्विहे चउप्पडोयारे पण्णते, तंजहा-आणाविजए अवायविजए विवागविजए संठाणविजए २२ । धम्मस्स णं झाणस्स चत्तारि लक्खणा पण्णता, तंजहा-आणारुई णिसग्गरुई उवएसरुई सुत्तसई २३ । धम्मस्स गं झाणस्स चत्तारि आलंबणा पण्णत्ता, तंजहा-वायणा पुच्छणा परियट्टणा धम्मकहा २४ । धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णताओ, तंजहा-अणिचाणुप्पेहा असरणाणुप्पेहा एगत्ताणुप्पेहा संसाराणुप्पेहा २५ । ..

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200