Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 45
________________ औपपा वीरवर्णन तिकम् सू०१० ॥३३॥ TXXXCSEXCXCXCXCXE सुघटनौ गूढौ-मांसलत्वादनुपलक्ष्यौ गुल्फी-पादमणिबन्धी यस्य स तथा । 'सुपइट्ठियकुम्मचारुचलणे' सुप्रतिष्ठितौ-शुभप्रतिष्ठौ कूर्मवत्-कच्छपवचारू-उन्नतत्वेन शोभनौ चलनी-पादौ यस्य स तथा । 'अणुपुव्व-सुसंहयंगुलीए' आनुपूव्येण-क्रमेण वर्द्धमाना हीयमाना वा इति गम्यं, सुसंहता-सुष्टु अविरला अगुल्यः-पादानावयवा यस्य स तथा, 'अणुपुव्वसुसाहयपीवरंगुलीए'त्ति क्वचिद् दृश्यते । 'उपणयतणतंबणिडणक्खे उन्नता-अनिम्नाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्ता नखाः-पादामुल्यवयवा यस्य स तथा । रत्तुप्पलपत्तमउयसुकुमालकोमलतले' रक्त-लोहितमुत्पलपत्रवत् कमलदलवन्मृदुकम्-अस्तब्धं सुकुमाराणां मध्ये कोमलं पादतलं यस्य स तथा (११०) 'अट्ठसहस्सवरपुरिसलक्खणधरे'त्ति व्याख्यातमेव । वाचनान्तरेऽधीयते-'नगनगरमगरसागरचक्कंवरंकमंगलंकियचलणे' नगः-पर्वतो नगरं-पत्तनं मकरो-जलचरविशेषः सागरःसमुद्रः चक्रं-रथाङ्ग एतान्येवाङ्का-लक्षणानि वराङ्कश्च-नगादिव्यतिरिक्तप्रधानलक्षणानि मङ्गलादीनि च-स्वस्तिकादीनीति द्वन्द्वः, तैरङ्कितौ चलनो यस्य स तथा । 'विसिहरूवे'त्ति व्यक्तं । 'हृयवहनिधूमजलियतडितडियतरुणरविकिरणसरिसतेए' हुतवहस्य निधूमं यद् ज्वलितं तस्य तटितडितश्च-विस्तारितविद्यतः तरुणरविकिरणानां च-अभिनवादित्य कराणां सदृशं-समं तेजः-प्रभा यस्य स तथा (११४), 'अणासवे' प्राणातिपातादिरहितः । 'अममें ममेतिशब्दरहितो, निर्लोभत्वात् । 'अकिंचणे' निव्यः, परिग्रहसंज्ञारहित्वात् । 'छिन्नसोए' छिन्नश्रोताः त्रटितभवप्रवाहः, छिन्नशोको वा । 'निरुवलेवे। द्रव्यतो निर्मलदेहो, भावतस्तु कर्मबन्धहेतुलक्षणोपलेपरहितः । पूर्वोक्तमेव विशेषेणाह-ववगयपेमरागदोसमोहे' व्यपगतं-नष्टं प्रेम च-अभिष्वङ्गलक्षणं रागश्च-विषयानुरागलक्षणो द्वेषश्च-अनिष्टेऽप्रीतिरूपो मोहश्च अज्ञानरूपो वा यस्य स तथा (१२०), 'निग्गंथस्सपवयणस्सदेसए' निर्ग्रन्थस्य-जैनस्य प्रवचनस्य-शासनस्य देशकः, (१२३) ५।' सत्थनायगे पहावए समणगपई समणग-विंद-परिअट्टए (परियड्डिए) (१२५), चउत्तीस-बुद्ध-वयणातिसेसपत्ते (१२६), पणतीस-सच्चवयणातिसेसपत्ते (१२७), आगासगएणं चक्केणं आगासगएणं छत्तेणं आगासियाहिं चामराहि-आगासफलिआमएणं सपायवीढेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिजमाणेणं चउद्दसहिं समणसाहस्सीहि छत्तीसाए अजिआसाइस्सीहिं *॥३३॥

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200