Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 56
________________ अनगा० औपपातिकम् - सू० १४ ॥४४॥ XXXXXXXXXXXXXXXXXXXXXXX तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगहआ आभिणियोहियणाणी जाव केवलणाणी अप्पेगइआ मणबलिआ वयवलिआ कायबलिआ अप्पेगहआ मणेणं सावाणग्गहसमाथा अप्पेगहा खेलोसहिपत्ता एवं जल्लोसहि० विप्पोसहि० आमोसहि० सव्वोसहि० अप्पेगइआ कोहबुद्धी एवं बीयवुद्धी पडबुडी अप्पेगहआ पयाण सारी अप्पेगहआ संभिन्नसोआ अप्पेगइआ खीरासवा अप्पेगइआ महुआसवा अप्पेगइआ सप्पिासवा अप्पेगहआ अक्खीणमहाणसिआ एवं उज्जुमती अप्पेगइया विउलमई विउव्वणिढिपत्ता चारणा विजाहरा आगासातिवाइणो ॥१॥ साधुवर्णकगमान्तरं व्यक्तमेव, नवरं 'मणोबलिय'त्ति मनोबलिका:-मानसावष्टम्भवन्तः वाग्बलिका:--प्रतिज्ञातार्थनिर्वाहकाः परपक्षक्षोभकारिवचना वा, कायबलिकाः क्षधादिपरीषहेष्वग्लानीभवत्कायाः, 'नाणबलिया' अव्यभिचारिज्ञानाः 'दंसणबलिया' परेरक्षोभ्यदर्शनाः 'चारित्तवलिया' इति व्यक्तं, वाचनान्तराधीतं चेदं विशेषणत्रयम् 'अप्पेगइआ मणेणं सावाणुग्गहसमत्था' मनसैव परेषां शापानुग्रहो कतु समर्था इत्यर्थः, एवं वाचा कायेन चेति ! 'खेलोसहिपत्त'त्ति खेलो--निष्ठीवनं स एवौषधिः सकलरोगाद्यनर्थोपशमहेतुत्वात् खेलौषधिस्ता प्राप्ता ये ते तथा, एवमन्यत्रापि, नवरं 'जल्लोसहि'त्ति जल्लो--मलः 'विप्पोसहि'त्ति विपुषः प्रश्रवणादिविन्दवः, अथवा वि इति विष्ठा प्र--इति प्रश्रवणं ते एव ओषधिः इति । 'आमोसहि'त्ति आमर्षणमामर्ष--हस्तादिसंस्पर्श इति । 'सव्वोसहि'त्ति सर्व एव खेलजल्लविप्रट्केशरोमनखादय ओषधिः सौषधिः, 'कोहबुद्धि'त्ति कोष्ठवत्-कुशूल इव सूत्रार्थधान्यस्य यथाप्राप्तस्याविनष्टस्याऽऽजन्मधरणाबुद्धिः' मतिर्येषां ते तथा। 'वीजबुद्धि'त्ति बीजमिव विविधार्थाधिगमरूपमहातरुजननाद्बुद्धिर्येषां ते तथा । 'पडबुद्धिति पटवत् विशिष्टवक्तृवनस्पतिविसृष्टविविधप्रभूतसूत्रार्थपुष्पफलग्रहणसमर्थतया बुद्धिर्येषी ते तथा । ‘पदाणुसारित्ति पदेन--सूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्ति--अभ्यूहयन्तीत्येवंशीलाः पदानुसारिणः । 'संभिन्नसोति सम्मिन्नान-बहुभेदभिन्नान् शब्दान् पृथक् पृथक युगपच्छृण्वन्तीति सम्मिन्नश्रोतारः, सम्भिन्नानि वा--शब्देन व्याप्तानि शब्द ग्राहीणि' प्रत्येकं वा शब्दादिविषयः श्रोतासि--सर्वेन्द्रियाणि येषां ते * वाक्कायशापानुग्रहसमर्थेति ज्ञापनाय त्रिकलक्षणोऽङ्कः ।। ॥४४॥

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200