Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
औपपा
तिकम्
।। ४५ ।।
**********
तथा । 'खीरासव'त्ति क्षीरवन्मधुरत्वेन श्रोत्ॠणां कर्णमनःसुखकरं वचनमाश्रवन्ति - क्षरन्ति ये ते क्षीराश्रवाः । 'महुआसव' त्ति मध्वाश्रवाः प्राग्वत्, नवरं मधुवत्सर्व दोषोपशमनिमित्तत्वादाह्लादकत्वाच्च तद्वचनस्य क्षीराश्रवेभ्यस्ते भेदेनोक्ताः । 'सप्पिआसव'ति सपिराश्रवास्तथैव, नवरं श्रोणां स्वविषये स्नेहातिरेकसम्पादकत्वात् क्षीराश्रवमध्वाश्रवेभ्यो मेदेनोक्ताः । अक्खीण महाण सीय'त्ति महानसम् - अनपाकस्थानं तदाश्रितत्वाद्वाऽन्नमपि महानसमुच्यते, ततश्चाक्षीणं - पुरुषशतसहस्र भ्योऽपि दीयमानं स्वयमभुक्तं सत् तथाविधलब्धिविशेषादत्रुटितं तच्च तन्महानसं च भिक्षालब्धं भोजनमक्षीणमहानसं तदस्ति येषां ते तथा । 'उज्जुमइति ऋज्वी सामान्यतो मनोमात्रग्राहिणी मतिः- मनःपर्यायज्ञानं येषां ते तथा । 'विउलमइ'त्ति विपुला-बहुविधविशेषणोपेतमन्यमान वस्तुग्राहित्वेन विस्तीर्णामतिः- मनः पर्यायज्ञानं येषां ते तथा तथाहि घटोऽनेन चिन्तितः स च द्रव्यतः सौवर्णादिः क्षेत्रतः पाटलिपुत्रकादिः कालतः शारदादिर्भावतः कालवर्णादिरित्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सामान्यत एव तथा अर्द्ध तृतीयाङ्गुलन्यूने मनुजक्षेत्रे व्यवस्थितसंज्ञिनां मनोग्राहिका आद्याः, इनरे तु सम्पूर्ण इति । 'विउध्यणि टिपत्त' ति विकुर्वेणावैक्रिय करणलब्धिः सैव ऋद्धिस्तां प्राप्ता ये ते तथा । 'चार 'ि चरण - गमनं तदतिशयवदस्ति येषां ते चारणाः, ते च द्विधा - जङ्घाचारणा विद्याचारणाश्च तत्राष्टमाष्टमेन क्षपतो यतेर्या लब्धिरुत्पद्यते यया च किञ्चिजङ्घाव्यापारमाश्रित्यैकेनैवोत्पातेन त्रयोदशं रुचकवराभिधानं द्वीपं मेरुमस्तकं च यावद्गन्तुं प्रतिनिवृत्तश्च तत उत्पातद्वयेनेहागन्तुं समर्थो भवति तथा युक्ता आद्याः, या पुनः षष्ठं पष्ठेन क्षपत उत्पद्यते, यया श्रुतिविहितेषदुपष्टम्भतयोत्पातद्वयेनाष्टमं नन्दीश्वराख्यं द्वीपं मेरुमस्तकं च गन्तुं ततः प्रतिनिवृत्तश्चैकेन वोरपातेनेहागन्तुं समर्थों भवति तथा युक्ता द्वितीया इति । 'विजाहर'ति प्रज्ञप्त्यादिविविधविद्याविशेषधारिणः । 'आगासातिवाइणो'त्ति आकाशं - व्योमातिपतन्ति - अतिक्रामन्ति आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावाद्वा, आकाशाद्वा हिरण्यवृष्टयादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीला आकाशातिपातिनः, आकाशादिवादिनो वा-अमूर्तानामपि पदार्थानां साधने समर्थवादिन इति भावः १ ।
****
अनगा०
सू० १५
॥ ४५ ॥

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200