Book Title: Aparokshanubhuti Author(s): Shankaracharya, Vidyaranyamuni Publisher: Khemraj Krushnadas View full book textPage 9
________________ संस्कृतटीका - भाषाका साहिता । (R) चार्यद्वारात्मसुखोपदेशकंचिद्रूपमित्यर्थः । ननुकेवलानंदस्य कथमुपदेष्टृत्वमित्यत आह ईश्वरमिति ईष्टेऽसा-वीश्वरः विचित्रशक्तित्वात्सर्वसमर्थस्तं नमामीत्यन्वयः । एवमपि परिच्छिन्नत्वात् घटादिवदनात्मत्वं स्यादित्यतआह व्यापकमिति स्वसत्ताप्रकाशाभ्यां नामरूपे व्याप्नोति सव्यापकस्तं परिच्छेदकस्य देशकालादेर्मां यिकत्वादनं तमित्यर्थः । ननुव्याप्यव्यापकभावेनानंतत्वमसिद्धमित्यत आह सर्वलोकानां कारणमिति । अभिननिमित्तोपादानमित्यर्थः । " सत्यंज्ञानमनंतं ब्रह्म आत्मनात्मानमभिसंविवेश ” इत्यादिश्रुतेः ॥ १ ॥ भा. टी . परम आनन्द स्वरूप श्रेष्ठ उपदेश करनेवाले संसारके स्वामी सर्वव्यापी ब्रह्मादि सर्व सृष्टिके आदिकारण श्रीविष्णु भगवान्को प्रणाम करूँहूँ ॥ १ ॥ अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसि - इये || सद्भिरेव प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २ ॥ सं. टी. इदानीप्रेक्षावत्प्रवृत्तयेऽनुबन्धचतुष्टयं दर्शयन् स्वचिकीर्षितं प्रतिजानीते अपरोक्षेति वैइत्यव्ययेन विद्वदनुभव प्रमाणयति तथाचायमर्थः विद्वदनुभवप्रसि - . छायातत्त्वमस्यादिमहावाक्यश्रवणजाप्रत्यगभिन्नब्रह्मविPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 108