________________
संस्कृतटीका - भाषाका साहिता । (R)
चार्यद्वारात्मसुखोपदेशकंचिद्रूपमित्यर्थः । ननुकेवलानंदस्य कथमुपदेष्टृत्वमित्यत आह ईश्वरमिति ईष्टेऽसा-वीश्वरः विचित्रशक्तित्वात्सर्वसमर्थस्तं नमामीत्यन्वयः । एवमपि परिच्छिन्नत्वात् घटादिवदनात्मत्वं स्यादित्यतआह व्यापकमिति स्वसत्ताप्रकाशाभ्यां नामरूपे व्याप्नोति सव्यापकस्तं परिच्छेदकस्य देशकालादेर्मां यिकत्वादनं तमित्यर्थः । ननुव्याप्यव्यापकभावेनानंतत्वमसिद्धमित्यत आह सर्वलोकानां कारणमिति । अभिननिमित्तोपादानमित्यर्थः । " सत्यंज्ञानमनंतं ब्रह्म आत्मनात्मानमभिसंविवेश ” इत्यादिश्रुतेः ॥ १ ॥
भा. टी . परम आनन्द स्वरूप श्रेष्ठ उपदेश करनेवाले संसारके स्वामी सर्वव्यापी ब्रह्मादि सर्व सृष्टिके आदिकारण श्रीविष्णु भगवान्को प्रणाम करूँहूँ ॥ १ ॥
अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसि - इये || सद्भिरेव प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २ ॥
सं. टी. इदानीप्रेक्षावत्प्रवृत्तयेऽनुबन्धचतुष्टयं दर्शयन् स्वचिकीर्षितं प्रतिजानीते अपरोक्षेति वैइत्यव्ययेन विद्वदनुभव प्रमाणयति तथाचायमर्थः विद्वदनुभवप्रसि - . छायातत्त्वमस्यादिमहावाक्यश्रवणजाप्रत्यगभिन्नब्रह्मवि