________________
अपरोक्षानुभूतिः। विध आत्माऽनात्माचेति तत्रात्मा द्विविधः ईश्वरो जीवश्चेति एतावपि द्विविधौ शुद्धाशुद्धभेदात् तत्राऽशुद्धौ मायाऽविद्योपाधित्वेन भेदव्यवहारहेतू शुद्रौत्वभेदव्यवहारहेतू तथाऽनात्मापित्रिविधः कारणसूक्ष्मस्थूलभेदात एतदेव शरीरत्रयमितिव्यवयिते एवं चिजडरूपवैलक्षण्यात्तमः प्रकाशयोखि विभक्तयोरुभयोरात्मानामनोरविवेकएव बंधकारणं तयोविवेकस्तु मोक्षकारणमितिदिक् ॥ तनु तावदईशब्देन देहत्रयविशिष्टत्वेनाशुद्धोजीवः अस्यैवाऽकृष्टत्वात् तं नमामि तं मायातत्कार्यहन्तृत्वेपि तदाश्रयभूतत्वेन सर्वकारणं वेदांतप्रसिद्धमीश्वरं एतस्यैव सर्वोत्कृष्टत्वात् नमामि नमस्करोमि स्वात्मत्वेनानुसंदधामीत्यर्थः तस्यैव सर्वोत्कृष्टत्वेनानुसंधानयोग्यत्वमाह श्रीहरिमिति श्रियं दधानमित्यर्थः यनास्वाश्रयतया श्रियते स्वीक्रियतेप्रलयसुषुप्त्यादौ सर्वभूतैरिति श्रीर्जीवत्वोपाधिभूताऽविद्या तो हस्त्यात्मज्ञानप्रदानेन नाशयतीति श्रीहरिस्तं यदासएक्सर्वाधिष्ठानतयाश्रीरित्युच्यते श्रीरेव हरिस्तं ननुकिमनेनाऽविद्यातत्कार्यहरणेनेत्याशंक्य परमपुरुषार्थ'प्राप्तिर्भवतीति सूचयितुं तस्यपरमानन्दरूपतामाह परमानंदमिति परमोऽविनाशित्वनिरतिशयत्वाभ्यामुस्कृष्ट आनंदः सुखविशेषस्तद्रूपमित्यर्थः ॥ ताई वैषयिकसुखवजडः स्यादित्यत आह उपदेष्टारमिति