________________
अनुयोगद्वारसूत्र पन्ना:-'अलियमुवधायजणयं निरत्ययभवत्ययं छलं दुहिलं' इत्यादयोऽत्रैव वक्ष्यमाणा ये द्वात्रिंशत्संख्यकाः मूत्रदोषास्तेषां यो विधि विधानं विरचनं ततः समुत्पन्ना एते वीरादयो नव काव्यरसाः गाथामिः अनन्तरोक्तामिर्जातव्याः। द्वात्रिंशत्सूत्रदोषैर्यथाऽमीषा प्रादुर्भावस्तथा किंचिदुच्यते । तत्र-अलीकतालक्षणो यः सूत्रदोषस्तेनान्यतमो रसो निष्पद्यते । यथा-"तेषां कटितटभ्रष्टैगजानां मदबिन्दुभिः । प्रावर्चत नदी घोरा हस्त्यश्वरयवाहिनी॥१॥" इति । इदमलौकता रूपसूत्रदोषदुष्टम् । अत्र चाद्भुतो रसः। ततोऽनेनालीकतालक्षणेन सूत्रदोषेण अद्भुतो रसो निष्पन्नः। तथा-उपघातलक्षणेन सूत्रदोषेणान्यतमो रसो निष्पद्यते । यथा"स एव प्राणिति पाणी, पीतेन कुपितेन च। वित्तैविपक्षरक्तैश्च, प्रीणिता येन दोसविहिसमुप्पण्णा गाहाहि मुणियन्वा ) अब सूत्रकार इस पाठ द्वारा यह कह रहे हैं कि-इन अनन्तरोक्त गाथाओं द्वारा कहे गये ये नौ काव्य रस “अलियमुवधायजणयं निरत्थयभवत्थयं छलं दुहिलं" इन ३२ बत्तीस दोषों की विरचना से उत्पन्न होते हैं । ३२ सूत्र दोषों से जैसे इन नौ काव्य रसों की उत्पत्ति होती है उस विषय में थोड़ा सा कहा जाता है-अलीकता रूप जो सूत्र दोष है , उससे इन रसों में से किसी एक रस की निष्पत्ति इस प्रकार से होती है । जैसे-तेषां कटितटभ्रष्टैः गजानां मदबिन्दुभिः। प्रावर्तत नदी घोरा हत्यश्वरथ. वाहिनी उन हाथियों के कटतट से निकली हुई मदविन्नुओं से एक घोर नदी यह निकली -जिसमें हाथी घोड़ा रथ और सेना बह गई। इस कथन में अलीकता दोष दुष्टता है । यही अद्भुत रस है । अतः इस अलीकतारूप सूत्रदोष से अद्भुत रस उत्पन्न हुआ है । तथा-"स હવે સૂત્રકાર આ પાઠ વડે આ પ્રમાણે કહે છે કે આ અનન્તકત ગાથાઓ १३ ४ मा नाय २से. “ अलियमुवघायजणय निरत्ययभवत्थयं छलं दुहिल" 0 मीस होवानी विश्यनाथी 4-1 थाय छे. मत्री होषाथी જે પ્રમાણે નવ કાવ્યરસની ઉત્પત્તિ થાય છે તે વિષે અહીં સામાન્ય રૂપમાં સ્પષ્ટતા કરવામાં આવે છે અલકતા રૂપ જે સૂત્ર દેષ છે, તેથી આ નવ सामाथी : २सनी नियत्ति माशते थाय छे. २भ-" तेषां कटि. तटभ्रष्टैः गजानां मदबिन्दुभिः। प्रावर्तत नदीघोरा हस्त्यश्वरथवाहिनी ॥" ते હાથીઓના કટિતટથી નિવૃત થયેલ મદબિન્દુએથી એક મોટી નદી વહેવા લાગી–જેમાં હાથી, ઘોડા, રથ અને સેના (બધા) વહી ગયાં આ કથનમાં અલકતા રૂપ દોષ દુષ્ટતા છે, માટે આ અલકતારૂપ