Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादेप्रवशः अहो! दुरन्तो मोहः, स्ववाचौऽपि प्रतिपादयन्त्रनेकान्तं न प्रतिपद्यते । तथाहि-'पार्थिवद्रव्यसत्त्वमेष विशिष्टमवाद्यसत्त्वम्,' इति वक्ति, न च सदसदूपं वस्तु . प्रतिपद्यते; इत्यपूर्वो विभ्रमः । न हि खपरसत्ताभावाभावोभयरूपतां विहाय वस्तुनो विशिष्टतैव संभवति । न च तधेनैव स्वभावेन पार्थिवद्रव्यत्वेन सद्वर्तते, तेनैवाबादिद्रव्यत्वेनासत्, अभिन्ननिमित्तत्वे सति एकत्र सदसत्वयोर्विरोधात् ; तथाहि-तेनैव स्वभावेन सञ्चासच, इति? विरुद्धमेतत् ॥ स्यादेतद्,-तत्राबादिद्रव्यासत्त्वस्य परिकल्पितत्वाधथोक्तदोषामा, इति । सोऽयं गैडुप्रपेशेऽक्षितारिकाविनिर्गमन्याया; तथाहि-तंत्रावादिद्रव्यासत्वस्य परिकल्पितत्वात् असत्त्वात् तद्रपेणाप्यास्तत्वप्रसङ्गः, अनिष्टं चैतत् , इति ॥ _____ स्यादेतद्, पार्थिवद्रव्यसत्त्वव्यतिरिक्तमबाद्यसत्वं परिकल्पितं, पार्थिवद्रव्यसत्वमेव पुनरबाद्यसत्त्वस्वभावमिप्यत एव, इत्यतोऽनपरार्धेः, इति ॥ १. आदिमध्यान्तरौद्रः । २. येन पार्थिवद्रव्यसत्त्वमेव विशिष्टमिति । ३. अबाद्यसत्त्वस्य स्वभावतया । ४. उभयनिमित्तभावेऽपि उभयाप्रतिपत्तेर पूर्वत्वम् ५. कथम् ? । ६. विशेषणं विना वैशिष्टयायोगात् । ७. घटादि ८. एतदेव व्याख्याति । ९. येनैव सत् तेनैवासनस्यात् , इत्यर्थः । १०. न सर्वथैकं द्विरूपम् , इति भावः । ११. प्रस्तुतदोषपरिहारेणाधिकतरदोषान्तरापत्तिः, इत्यर्थः । १२. पार्थिवद्रव्यसत्त्वे । यथा घटादौ घटादिद्रव्यासत्त्वं परिकाल्पतत्वादसद् , इतिकृत्वा घटादिरूपेणास्तित्वमेव, एवमबादिरूपेणाप्यस्तित्वं स्यात् । १३.अबादिद्व्यसत्त्वरूपेण पार्थिवद्रव्यसत्त्वस्य। १४.पार्थिवद्रव्यसत्त्वव्यतिरिकत्वांशेनैव अबाद्यसत्त्वं परिकल्पितमुच्यते । पार्थिवद्रव्यसत्त्वव्यतिरिक्त त्वेतदस्त्येव, इत्युक्तदोषाभावः, इति पराभिप्रायः । ( परमार्थतः स्वसत्त्वादसत्त्वादबाद्यसत्त्वस्य । एकरूपम् । वस्तुस्थित्या )[ कोष्ठकान्तर्गतं टिप्पनकं कस्य मूलपाठस्य, इति न ज्ञायते । तच्चिन्त्यं धीधनः ।] For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71