Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
**
सम्भवापू, एकान्तक्षणिकवादियो जन्यजनकभावानुपपत्तेख ; इति वक्ष्यामः ।
1
अमेकान्तवादप्रवेशः
एवमेकान्ताभिलाप्यत्वमनलाचलादिशब्दोचारने पदनदाहपूरणादिप्रसङ्गान्नाङ्गीकर्त्तव्यम् । न चैवंवादिनः क्वचिदप्युप लभ्यन्ते इति अतो नेह यत्नः, इति । तस्माद् व्यवहारान्यथानुपपत्तेरभिलाप्यानभिलाप्यमिति स्थितम् । न चात्र विरोधबाधा, अभिन्ननिमित्तत्वात् : तथाहि अभिलाप्य के धर्मकलापनिमित्तापेक्षया तदभिलाप्यम्, अनभिलाप्यधर्मकलापनिमित्तापेक्षया चानभिलाप्यम्, इति धर्मधर्मिणोका कयचिद्भेदः, इति प्रतिपादितम् । ततश्च तद्यत एवानभिलाप्यम् अभिलाप्यधर्मकलापनिमित्तापक्ष अभिलाप्यत्वाद्, अभिलाप्यधर्माणां चानभि लाप्यधर्माविनाभूतत्वादः यत एव चानभिलाप्यम्, अत पत्र चाभिलाप्यम्, अनभिलाप्य धर्मकलापनिमित्तापेक्षयैव, अनभि लाग्यत्वाद, अनभिलाप्यधर्माणां चाभिलाप्यधर्माविनाभूतत्वाद्, इनि ।
.
स्यादेतद्, यदि तदभिलाप्यानभिलाप्य धर्मकम् एवं तहिं अभिलाप्यानां शब्देनाभिधीयमानत्वात् किमित्यकृतसङ्केतम्य पुरोऽवस्थितेऽपि वाच्ये शब्दान संप्रत्ययप्रवृत्ती भवतः ? इति ।
अत्रोच्यते, तज्ज्ञानावरणकर्मक्षयोपशमाभावात् तस्य त्र सङ्केताभिव्यङ्गयत्वात् : तथाहि वस्वभावस्यात्मनो मिथ्यात्वादिजनितज्ञानावरणादिकर्ममटपटलाच्छादितस्वरूपस्य सङ्केततपश्चरणदानप्रतिपक्षभावनादिभिस्तदावरणकर्मक्षयोपशमक्षयाचेवापायेते तेती विवक्षितार्थाकारसंवेदमं प्रवर्त्तते इति अन्यथा, एकान्ताभिलाप्यत्ववादिनः । २. वह चाभिलाप्यधर्मा अभिवेयपरणामाः । ३. अतोऽन्ये सम्बन्धवशात् तथा नाभिधीयन्ते इत्यनभिष्ठाप्याः । ४. सायभिधेयपरिणामानां । ५ तथाविधस्व संबंधानाख्येयधर्माबिनाभूतत्वात् । ६. धर्माणाम् । ७. श्रीतुः । ८. तस्मिन्नकृतं संकेतवाच्ये । ९. क्षयोपशमस्य । १०. आदिपदादविरत्यादिप्रहः, मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः, इति वचनात् । ११. आदिपदाद् दर्शनावरणादिग्रहः । १२. आदिशब्द एतेTea arecare: | १३. क्षयोपशमादेः
For Private And Personal Use Only
,

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71