Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DOINUAANKINNAVAA KOSMART अनेकान्तवादप्रवेशः एकान्तेनैकत्वासिद्धेः धर्मधर्मिरूपत्वाद् । धर्मधर्मिणोश्च भेदाभे दस्य प्रतिपादितत्वाद् । इति कृतं विस्तरेण । " किश्च न च एकदा वस्तुवस्त्वन्तरोपत्तिलक्षगो विरोधः य उच्यते परैश्छायातपोवेत् शीतोष्णवत् सुखदुःखवद् वा, इति । कुसमानत्वात्, नाहे छायातपोवित्प्रतिनियत तया इतरेतरातुविद्धाः सदसदादयः, तद्वत्केवलानुपलम्भार तथा स्वनावत्वात् तथानुभवसिद्धेः इति । छाया आतपानुविद्धा न भवति इति विरोधकल्पनायामपि कः प्रसङ्गः सदसदादिषु ? नहि 'अणुरचेतनः' इति ज्ञानेऽपि तद्वत्तद्विरोधाभिधानं युक्तम्, तत्स्वभावभेदोपपत्तेः । 3 १ 3 , चोक्तम् - " आत्मात्मीयदर्शनमेव मोहः " इत्यादि, अत्राभिष्वङ्गपूर्वकं सर्वथा स्थेयवासनागर्भमात्मात्मा ग्दर्शनमेव मोहः, इतीष्यत एव, नैरात्म्यै कान्तवादिनस्त्विदमनुपपन्नम्, दर्शनागत् दर्शनायोगस्य च प्रतिपादितत्वाद्, अत एव रागभावः । इत्यलं विस्तरेण ॥ ५ ॥ Mr. ; इतिमोक्षवादः ॥ ५ ॥ ॥ समाप्तमिदमनेकान्तवादप्रवेशकाख्यं प्रकरणम् ॥ || ग्रन्थानं ७२० ॥ कृतिरियं सिताम्बराचार्यश्रीहरिभद्रसूरीणाम् ॥ , वस्तुनोऽनेकत्वाभ्युपगमे वस्तुनो वस्त्वन्तरापत्तिर्विरोधः । २. सदनहि छायातादिवत् । न छाया नातपादिसदृशाः । ३ यतः सत्त्वं असत्त्वम् असत्त्वं च सत्त्वं विना नेति नियमेन मिथोऽनुविद्धाः । ४. चेतनत्यविरोधाभिधानं । ५ तयोरणुज्ञानयोः । ६. आश्रयणा वासना । ॥ इति श्रीमदनेकान्तमतप्रवेशप्रकरणावचूरिः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71