Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेश: सदसद्पादित्वे विरोधिधर्माध्यासितस्वरूपाभिधानं न्याय्यम् । अतथा भावे तदभावप्रसङ्गतो विरोधासिद्धेः, इत्युक्तं प्राक् । न च परैरपि स्वलक्षणेषु साधारणप्रमेयता भ्रान्तौ चाभ्रान्ता स्वसंविनष्यते, तेषां स्वलक्षणादीनां प्रमेयतादिभावापत्तेः, इति । न विपश्चितस्तथा विरोधाभिधानं वैपश्चित्याविरोधि, तत्तथाऽभावे सकलव्यवहाराभावप्रसङ्गात् । अप्रमेयत्वेन स्वलक्षणेषु प्रमाणाप्रवृत्तेः । तौ च स्वसंविदभावप्रसङ्गात् , न चैतदात्माङ्गनाभवनाद्यनात्मकमनित्यमशुचिदुःखमेव, अवयस्यैवात्मत्वात् , तस्य च व्यवस्थापितत्वात् । एवं नानित्यमेव, तदतादवस्थ्यात् । अन्यथा, तदनुपपत्तेः । नाशुच्व, शुभपरिणामभावात् , लोके जलेन शुबिकरणेन तथोपलब्धेः । एवं न दुःखमेव, मुक्तिसुखजनकत्वात् , पारम्पर्येण तत्स्वभावत्वाद् , इति । __किञ्च-अनात्मकं शून्यमसैदिकोऽर्थः, अनिटामस्थिर सदिति च । ततश्च यद्यनात्मकम् , कथमनित्यम् ? अथानित्यम् , कथमनात्मकम् ? इति । कथं च बुद्धधर्मसङ्घलक्षण परमनिवृ. तितो निद्वारे महारत्नत्रये सति इदं वक्तुमुचितम् ? यदुत सर्वसेवाशुचि, सर्वमेव दुःखम् , इतिः तदाशातनापत्तरसदभिधानात् । अन्यथा, रत्नत्रयायोगः, तदन्या शुच्याद्यविशेषात् ; योगे धातिप्रसङ्गः। . एवं च, 'तथा ह्येते तदात्मानना भवनमणिकनक इत्यादि द्वष इति कृत्वत्यन्तं यदुक्तम् , तत्परपक्षे उक्तिमात्रमेव, उक्त
१. कोण वर्तनात् । २. गदगदपाभावे । ३. वस्तु। ४. बौद्धः । .. स्वाभ्युपगतेपु वस्तुपु । ६. सामान्य । ७. विरोधिधर्माभिधानं । ८. विरोवेव । ९. तेषां स्वलक्षणादीनां साधारणप्रमेयतादिरूपेणाभावे । १०, व्यवहाराभावमा दर्शयति । ११. साधारणप्रमेयताभाव । १२. विकल्यात्मिकायाम् । १३. तुच्छ म बन्न तादव पानुपपनः । १४. मुक्तिमुखजनकत्वात् । १५. पयायशब्दाः खल्यने इत्यर्थः । १६. अपनत्रयम्याशुच्यादि इत्थं चैतदीकनगम् । अन्यथा नद्रत्नत्रयमेव न स्यात् । १७. तस्मादनत्रयादन्ये ये शुच्यादयः । आदिपद दुःखग्रहः नैः सह विषेशः म्पादनत्र गम्य । १८. अशुन्यादाविशेषेऽपि रत्नत्रय योग । १५.. कृत्वा ।
For Private And Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71