Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनकान्तवादप्रवेश: www.mmmmmmmmmmmmmmmmmmmmmmmmmmmam
स्यादेतद्, यदविकल्पव्यावृत्तं विकल्परूपं सकलविकल्पसाधारणम् , तत्र सङ्केतः, इति ।
एतदपि असमीक्षिताभिधानम् , सकलविकल्पसाधारणस्यासत्वाद् अविकल्पेभ्य इव सर्वथा सर्वविकल्पानामेवं मिथोऽपि व्यावृत्तेः। न च 'अन्येन स्वभावेन विजातीयेभ्यो व्या. वृत्तः, अन्येन च सजातीयेभ्य' इति वक्तुं युज्यते, अनेकधमात्मकवस्तुप्रसङ्गाद् इति।
स्यादेवम् शब्दो हि विकल्पजन्मा विकल्पेहतुर्थं वर्तते; उक्तं च--
" विकल्पयोनयः शब्दाः, विकल्पाः शब्दयोनयः" इति । ततश्चासौ शब्दो यथाभूतादेव वक्तृविकल्पादुत्पद्यते तथाभूतस्यैव श्रोतृविकल्पस्य जनकः, इति, एतावतं शेन तत्र सङ्केतः, इति प्रतिपाद्यते, न पुनः शृङ्गं ग्राहिकया क्रियते । नथा च-तैमिरिकद्वयद्विचन्द्रप्रतिपादनं न्याय एवावितथशब्दार्धव्यवहारझरनल्पधीधनैः प्रतिपादितः । उक्तं च
रूपान्तरं विकल्पे यदुभयोः प्रतिभासते ।
सत्यर्थे तंत्र सङ्कतः एकत्वाध्यबसायतः ॥१॥ १. अन्यव्यवच्छेद... कृत्याह । २. निर्विकल्प । ३. उक्तन धर्मकीर्तिनाअर्थानां घटादीनां यच सामान्यमन्यव्यावृत्तिलक्षणं, यनिष्ट श्च इमे शशास्तस्य रूपं न किचनति, निःस्वभावत्वमिद्धिस्तुच्छत्वसिद्धिरसत्त्वसिद्धिरिति यावत् । ४. ...मर्वेऽपि विकल्पा अविकल्पेभ्योऽत्यन्तव्यावत्ता एवं मिथ्योऽपि, सोऽपि हि खलक्षणानि सजातीयविजातीयव्यावृत्तानीति कृत्वा विजातीयेभ्यो विकल्पेभ्यः । ५. विकल्पेभ्यः ! ६. विकल्पोऽपि स्वसवित्तो वस्तु । ७. अर्थवं मन्यसे । ८. विकल्पबुद्धिप्रतिभासपक्षत्याह-जन.. विकल्पकारणः ९. घटाद्यपोहप्रतिभासिनः । १०. बाजाङ्कुरनात्वा । ११. पृच्छति । १२. म्वलक्षणादन्यत् सामान्यलक्षणाख्यम् । १३. वक्तृात्रोः । १४. सात विद्यमानेऽर्थऽपोहाश्रये स्वलक्षणे इत्यर्थः । १५. तत्र सङ्केत...न्यसङ्केत्य इत्यर्थः । १६. केल्याह-एकत्वाध्यवसायतः।
For Private And Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71