Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
.
अनेकान्तवादप्रवेशः wwwwwmammawwwww तत्प्रवृत्त्यभावात् । तत्प्रथमतयैव सर्वत्रादृष्टसङ्केतानामर्भकाणां सङ्केतस्य कर्तृमशक्यत्वात् ; तथाहि-न शब्दादप्यसङ्केतितात्तदर्थे प्रतिपत्तियुज्यते, तसङ्केतकरण च तत्राप्ययमेव वृत्तान्तः, इति, अनवस्थाप्रसङ्गः। कचिदवस्थाने चासन्मतानुवाद एव, नहि कथं चिद्वास्तवसम्बन्धाभावे सत्यवस्थानं प्रयुज्यते, इति । ___ स्यादेतद् , अर्भकोऽप्यसकृद् 'अयम्' इत्यादिशब्दसङ्केत्यार्थसन्निधावुश्चार्यमाणमाकर्ण्य व्यवहर्तश्च तथा व्यवहारे प्रवर्तमानान् दृष्टवा प्रतिपद्यते शब्दार्थम् , इति; तथाहि-नादिभिरपि कस्यचित्सङ्केतः क्रियते, इति; दृश्यते च तत्प्रति पत्तिः , इति ।
अत्रोच्यते, दृश्यते खल्वियं प्रतिपत्तिः, इक तु. २६३६क्षे न युज्यते, अँसकृदर्शनपक्षे तत्प्रथमतया शात् प्रतिपल्य. भावाद् , भावे च कथंचिद्वास्तवसम्बन्धसिद्धः, अनौदिसंसारपक्षेऽपि कथंचिद्वास्तवशब्दार्थसम्बन्धसिद्धेः, 'शब्दो हि विकल्पजन्मा' इत्यादिनिराकरणेन च सङ्केतस्य निषिद्धत्वात् , तथा प्रकरणादभिव्यक्तक्षयोपशमान केषांचित्सङ्केतमन्तरेणैव शब्दा र्थप्रतिपत्तिदर्शनाद् । अलं प्रसङ्गेन । इति अभिलाप्यानभिलाप्योभयरूपैकवस्तुवादः समाप्तः ॥२॥
१. अभावोऽपि कुत इत्याह... २. तजन्मांपेक्षया । ३. सक्षेतशब्दादपि सकाशात् । ४. सङ्केतशलाः । ५. अयुक्ता च संतवैयर्थ्यप्रसङ्गात् प्रसङ्गंध: सङ्केतितादपि सङ्केतशब्दानः तदर्थ प्रतीतेः । ६. सङ्केतशब्दम्य । ७. अपरसङ्केतशन्दे । ८. यदुत तत्सङ्केतकरणमेव । ९. शब्दान्तरे। १०. अशकिलादेव तत् प्रतीताभ्युपगम्यमानायामिवंधः । १२. अयं घट इत्यादिरूपम १२. नदानयनादौ । १३. अयमित्यादिना शदन पुरोऽवस्थितार्थरूपम् । १४. एन. देव भावयति तथा हीत्यादिना । १५. अर्भकस्य । १६. घटादेः । १७. कालेन । १८. तजन्मापेक्षया । १९. प्रथमशब्दात । २०. प्रतिपत्त्यभवश्वासतितत्वात शब्दार्थयोः । २१. अनादित्वात् संसारस्यासकृच्छुतत्वात सर्वशब्दानां तत्र तत्र व्यवहारे आद्यशब्दश्रवणाद्वाच्यप्रतीतिसिद्धिरिति चेत्ततश्चाद्यशब्दात प्रतिपत्त्यभाव इत्यचारु । एतदाशङ्कयाह-अनादि इत, अनादावपि संचारे तम्भ विवाश्चत. स्यायमित्यादेः शब्दस्य पुरोऽवस्थितभावाबकत्वेन श्रवणवाच्या प्रनानि गाडेः इत्येवमनादिमान् वाच्यवाचकभावः गदापयोरिति । २२. समुच्चये ग्राम ।
For Private And Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71