Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
अनेकान्तवादप्रवेशः
__ यादृशाद्या समुत्पन्नः स भवत्येव कारणं ।
ताग्विधविकल्पस्य ध्वनिः सङ्केतसंस्थितिः ॥२॥ किमेतदिति सङ्केत्य इतरोप्येवमित्यदः। न कल्पयति यावद्धीस्तावन्न समयोद्भवः ॥३॥
वक्तुः श्रोतुश्च तुल्याभे बुद्धी तेनैकगोचरे । . तत्त्वेन बहिरर्थोऽस्ति न कश्चिच्छब्दगोचरः॥४॥ ...
स्वबुद्धिप्रतिभासस्य संवित्तावपि जायते । - बहिरर्थग्रहे मानस्तुल्यतै.मरबुद्धिवत् ॥५॥
एतदप्ययुक्तम् , क्वचिद् वक्तृविकल्पसदृशश्रोतृविकल्पाविकल्पान्तरस्यैकत्वाध्यवसायेनेत्यर्थः, । १. तत्किं तत्र रूपान्तरे शृङ्गग्राहिकयासङ्केतः स्यान्नेत्याह-याशादित्यादि, विकल्पात् । २. श्रोतारमधिकृत्य तादृशस्यैव विकल्पस्य निमित्तं स्यात् शब्दः । ३. यदाहि यादृशाद्रिकल्पाद्यः शब्द उत्पन्नः स तादृशमेवापरं विकल्पं जनयति तदा ते सदृशा विकल्पा अनेके तस्यैकस्य शब्दस्याभिधेया इत्यायातमिति चेतसि निधायोक्तवान् सङ्केतस्थिति ... रियमेव । ४. अनन्तरश्लोकोक्तमेव द्रढयति किमेतदित्यादिना । ५. बुद्धिसत्कं रूपमधिकृत्य किमेतदित्येवं सङ्कल्यः पुमान् इतरोऽपि सङ्केतक एवमित्यादि । एतन्न विकल्पयात यावत्तावन्न समयोद्भवो न सङ्केतजन्म । यत एवं तेन कारणेन .. वक्तुः श्रोतुश्च द्वयोरपि समानाकारे बुद्ध एकगोचरे अपोहाषापेक्षया । ६. परमार्थेन न कश्चिद्वहिरर्थः शब्दगोचराऽस्ति । ७. कथं बाह्यऽभिमानः ? इत्याहस्वबुद्धयाकारस्यापि संवित्तो मया बायोऽर्थी गृहीत इत्यभिमानो भवति, तुल्यतैमिरिकबुद्धिवत् । तैमिरिको हि नामरिकस्य चन्द्रद्वयं प्रतिपादयति, स्वबुद्धिप्रतिभासं, इतरोऽपि स्वबुद्धप्रातभ समेव प्रतिपाद्यते । बाह्यस्य चन्द्रद्वयस्याभ वादिति भावना नरे मन्दप्रज्ञ, विषमशस्त्रस्य श्रयण हि न यांदशो विकल्यो व्याख्यातुरास्त शब्दात् तादृशः श्रीतुः सम्भवति तथोपलव्धे; अन्यथा श्रेतुस्तच्छास्त्र नवगमाभावाद्वक्तृविकल्पसदृशविकल्पोत्पादेन, अनभ्युपगमे चानवगमाभावस्य प्रतीतिविरोधः । ८. क्वचिदनवगमप्रतीतेः, क्वाचन सम्भवेऽपि वक्तृविकल्पसदृशश्रोतृविकल्पस्य अयं श्रातृविकल्पो वक्तृविकासदृशः, इति परिज्ञानाभावात् । xतदवगमसम्भवात् , असम्भवश्व परचेतसोऽप्रत्यक्षत्वात् ।। . .. xअयं श्रोतृविकल्पो ववतविकल्पसंदशः ।
For Private And Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71