Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ . । अनेकान्तवादप्रवेश ग्रोधताविदुहेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्" इति । " एवं च सति प्राह्यार्थाभावे एव प्राहकसंवेदनप्रसूतेः, तंदभावभावित्वात् संवेदनस्य, कुतस्तस्य तशाहकत्वम् ? इतरस्य च तग्राह्यत्वम् ? इति; आदाय युक्तिप्रदीपं तिरस्कृत्य स्वदर्शनाभिनिवेशतिमिरं निभाज्यतामेतद्, इति । ... आकारार्पणक्षमत्वमपि तस्यानिश्चितमेव । महि 'अनन्तरातीतविषयाकारमेवेदं संवेदनम्' इति विनिश्चेतुं शक्यते, तस्याग्रहणाद् । अग्रहणंच तदानीमसत्त्वाद् । असति च तस्मिस्तदाकारमेतदर्ताकारं न भवति, इति अवगमानुपपत्तिः। सविधमानादेव संवेदनाकारीत् तदाकारत्वावगमः, इति चेत् ? तथाहि-यद्यग्राहकं न भवति, तेसदाकारं न भवति, पीताम्राहकमिव नीलसंवेदनम् , तद्ग्राहक चैतद् इति कथं तदवगमानुपपतिः इति । एतदप्ययुक्तम्-तत्प्रत्यक्षतानुपपत्तेरनुमीयमानत्वात् । न चानुमानताऽप्यत्र, एवंविधाविनाभावव्यवस्थाकारिणः क्षणय. ग्राहिणो विज्ञानस्याभावाद् , अमावस्य क्षणिकत्वविरोधात् । तदेव विशिष्टं तद्यवस्थाकारि, इति चेत् ? न, कारणविज्ञानबोधान्धयव्यतिरेकेण कार्यविज्ञानस्य वैशिष्ट्यायोगाद् , अतिप्रसङ्गात् , तद्वदपरस्यापि वैशिष्टयोपत्तेः ॥ १. भित्रकालं कथं ग्राह्य मति चेत् । २. अर्थस्य । ३. अनुमानविदः । ४. वस्तुस्थित्या । ५. किमित्यत आह । ६. ग्राह्यत्वेनाभिमतार्थ । ७. अर्थस्य । ८. तदुसरकालभाविसंवेदनमा ह्यत्वम् । ९. सूक्ष्माभागहस्तेन । १०. अथस्य । ११. अनन्तरातीतविषयस्य । १२. संवेदनकाले । १३. विषयस्य । १४. विषयाकारं । १५. अन्याकारं । १६. संवेदनगताकारात । १७. अनन्तरातीतविषयाकारत्वावगमः । १८. यथा नीलसंवेदनं पीताकारं पाताप्राहकं । १९. अनन्तरातीतविषयाकारस्य । २०. विशिष्टप्राह्यप्राहकभावव्यवस्थेति प्रत्यन्तरे । २१. अर्थसंवेदनयोः । २२. विज्ञानेभ्यः। ... * ज्ञानस्य, अविनाभावः । १२ . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71