Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra ५६ अनेकान्तवादप्रवेश: अथ तयोरेककालता तत्र वक्तव्यम्, किं सर्वात्मना ? उत कथञ्चित् ? यदि सर्वात्मना, ततोऽसम्भव एव, कार्याभावात् नहि सर्वात्मना कारणतावादवस्थ्ये कार्यजन्म युज्यते इति प्रतीतम् । अथ कथञ्चिद् एवं तर्ह्यस्मन्मतानुवाद एघ, केने चिदात्मना कार्यकारणयोरेकत्वाभ्युपगमात् । www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ कारणधर्मसङ्क्रान्तिः साऽप्यघटमाना, कार्यकारणयोरत्यन्तं भेदाभ्युपगमात् कारणव्यतिरिक्तस्य च धर्मस्यासम्भवात् मान्तौ वान्वयप्रसिद्धिप्रसङ्गात् । j " " , अथ साधारणवस्तुसम्बन्धित्वम्, तदप्ययुक्तम्, साधारणवस्तुनोऽभावात् स्वलक्षणानां वस्तुत्वात् तेषां च मिथोऽत्यन्तभिन्नत्वात् अतस्कारणात् तत्कार्यव्यावृत्तेश्च वाक्यात्रत्वात् स्वरूपव्यतिरेकेण सर्वभावानामेव सर्वभावेभ्यो विशेपेण व्यावृत्तेः । विशेषभ्युपगमे च पर्यायतः समानपरिणामाभ्युपगमप्रसङ्गात् । " अथैकार्थक्रियाहेतुत्वम्, तदप्यसङ्गतम्, तस्यासिद्धत्वात्; नहि हेतुफलयोरेकार्थक्रिया हेतुत्वमस्ति यौगपद्याभावात् हेतु १. हेतुफलयो । २. यदि सर्वेण स्वरूपेण कारणं कार्यश्च एकस्मिन् कालेऽभ्युपगम्यते, तदैतयोरेककालताया असम्भव एव । ३. द्रव्य स्वरूपेण ४. नहि कारणाद् व्यतिरिक्तः कश्चित् कारणधर्मः । ५. कारणः । ६. मृत्पिघटयोर्यत्साधारणस्ततो मृदः सम्बन्धित्वमिदमेव वैशिष्ट्यं हेतुफलयोः । ७. उभयसाधारणस्य मृदादिसामान्यस्याभावात् । ८ स मृत्स्वभावः कारणं यस्यासी तस्करण मृघटादिर्न तत्कारणे तत्कारणी जलादिः । एवंतस्य मृत्स्वभावस्य कार्य तत्कार्यं घटादिः, न तत्कार्यमतत्कार्यजलायेव तद्व्या... साधारणाया अत्सम्बन्धित्वं मृण्डवः सविशेष हेतुफलभाव इति चेत्, न । ९. सजा तीयेभ्यो विजातीयेभ्यश्व । १०. नहि यथा विजातीये व्यावृत्तिस्तथैव स जातीयेऽपि कथञ्चिदव्यावृत्तिरपीति । ११ तथाहि हेतुफलयो यौगपद्यं स्यादेवकत्वं स्यात् । अथ यौगपद्यमेतयोरप्युपगम्यते तदा हेतुफलजव एव न घटते । नहि समसमयभाविनोगोविवाण याहेतुफलभावः । - For Private And Personal Use Only 4

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71