Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवाद प्रवेश: फलभावानुपपत्तेः फलस्यैवार्थक्रियारूपत्वाद्, यथोक्तम्- “ भूति येषां क्रिया सैव " इत्यादि । ; ; अथ विशिष्टकारणजन्म, तदव्यसाधु, कारणवैशिष्ट धातुपपत्तेः तथाहि तत्प्रत्ययान्तरसम्बातात् प्रतिकलमाहिताति यं तन्निर्वर्त्तयद्विशिष्टमुच्यते इति । एतच्चायुक्तम्, प्रत्ययान्तरसम्पातेऽप्यतिशयायोगात् तथाहि स तस्यातिशयः प्रत्ययान्तरसम्पातजन्मानुत्पन्नस्य वा त्याहू ? उत्पद्यमानस्य वा ? उत्पन्नस्य वा ? निवर्त्तमानस्य वा ? निवृत्तस्य वा ? इति वि कल्पाः । न तावदनुत्पन्नस्य तस्यैवासरखात् । नाप्युत्पद्यमानस्य उत्पद्यमानावस्थानाभ्युपगमात् । नाप्युत्पन्नस्य, अनाधेयातिशयत्वाद्, अतिशयाधाने च तदन्यत्वप्रसङ्गात् । नापि निवर्तमानस्य निवर्त्तमानावस्थानाभ्युपगमात् । नापि निवृत्तस्य, तस्यैवाविद्यमानत्वात् । F 'स्यादेतद्, - ननकक्षणमङ्गीकृत्यातिशयचिन्ता । कितर्हि ? प्रबन्धम् : तथा चोक्तम् "उपकारी विरोधी च सहकारी च यो मतः Heaापेक्षया सर्वे काले कथञ्चन ॥ १ ॥ तत्र व्यस्ता उपादान सहकारिप्रत्ययाः समस्तान् स्त्रानु रूपकायोपजननयोग्यान् जनयन्ति, समस्ताश्च तैरुपहितातिश १. तथा फलमेवार्थक्रियाऽभ्युपगम्यते । ततश्च हेतोरर्थक्रियाफलमेव । फलस्य चान्यया कयाऽप्यर्थक्रियया भाव्यमिति कथं हेतुफलयोरेकार्थकियाहेतुत्वम् । २. बीजादि । ३. क्षित्यादिसहकारिणः । ४. अङ्कुरादिकार्यम् । ५. बीजादेः कारणस्य । ६. सोऽतिशयः कारणाद्भिन्नः प्रसज्यते । ७. एकैकशः । ८. बीजक्षित्यादयः । ९. यदा जलायां पृथ्व्यां बीजमुप्तं तदा बीजमपि क्षित्यादीन् सर्वान् जनयति । क्षितिरपि क्षितिबीजादीन् सर्वान् । एवमन्येऽपि । १०. स्वनिष्पाद्याङ्कुरादिकार्य जननसमर्थान् क्षणान्। ११. एकैकशो बीजेक्षित्यादिसमस्तजननस्वभावा बीजादयः । १२. आत्मना आत्मना सह जातैः क्षित्यादिभिः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71