Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेश: ANNA १४.. अन्यस्य च विराग मुक्ती, झते, अशोभनमेतद्, अतिप्रसङ्गात्, एवमामुामक व्यवहारोऽप्यसङ्गतः, इति स्थितम् । स्यादेतद्-विशिष्टहेसुफलभावनिबन्धनः सर्व एवायमैहिका मुष्मिकव्यवहारः; तथाहि-विशिष्टां रूपादिसामग्री प्रतीत्य वि. शिष्टमेव संवेदनमुपजायते, ततश्च तदेव तस्य ग्राहकमभिधीयते, न पुन न्यद् , अतिप्रसङ्गात् ; एवं स्मरणााद्यपि भावनायम् इति कृतनाशाकृताभ्यागमप्रसङ्गोऽप्यत्रानवकाश एव, क्षणभेदेऽप्युपादानोगदेयभावेनैकस्यामेव सन्ततावाहितसामर्थ्यस्य केमणः फलदानात् , अतो य एव सन्तानः कर्ता, स एव भोक्ता, इति; तथाहि-यः सकुशले प्रवर्तते, स अद्यपि तदैव सर्वथा विनश्यति, तथापि निरुद्धयमानः स्वानुरूपकार्योत्पादनसमर्थ सामर्थी विज्ञान लन्तती आधाय निरुध्यते; यतः-सामर्थ्य विशे. पादु तरो तरक्षण गरेणामेन कालान्तरपरिणामसजातवासनापरिपाकात् सहकारेप्रत्ययसमवधानांपनीतप्रबोधात् , फलमिष्टमनिष्टं चोपजायते; अतोन यथोक्तदोषः। प्रतीतश्चायमर्थः; तथाहिरसायनादिभिः प्रथमोपनिपातवेलायामाहितो विशेषों देहे तदुत्तरोत्तरावस्थाभेदोपजननेन पश्चाहेहातिशयस्य बलमेधारोग्यादनिष्पादकः, तथा लाक्षारसनिषेकोपनीतसामर्थ्य मातुलि ङ्गकुसुममुत्तरोत्तरांवशेषोपजननेन फलोदारान्तर्वर्तिनः केसरस्य - रक्तताहेतुर्भवत्येव; इति दृष्टत्वान्मुच्यतामभिनिवेशवैशसम् ।। यथोक्तम्-" मुक्तिरपि प्राणिनामसङ्गता" इत्यादि-" याव १. सन्तानान्तरे सन्तानान्तरफलापत्तनानात्वाविशेषात् । २. कारणकार्यभाव । ३. अक्षपकार्यजननसमा । ४. उद्दश्य । ५. संवेदनान्तरं । ६. सर्वस्य सर्ववित्वापत्तेः । ७. तत्संस्कारानेबन्धनत्वेन । ८. विशिष्ट कार्यकारणभावपक्षे । ९. हेतुफलभावेन । १०. प्रतीत्यभवनद्वारेण करणात् । ११. तदुक्तम्" यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना । फलं तत्रैव सन्धत्त, कासे रकता यथा ॥१॥” १२. सामान्यन । १३. प्रवृत्तिकाल । १४. विशि वतात्योत्पादितः १५. आहितात् । १६. प्रशान्त "हितया । १७. ज्वरादिविवातवीजभूतः । १८. विशिष्टविशिष्टतरभेदतः । १९. तत्सन्तान एव । २०. सिद्ध नवादिना । हि ..HA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71