Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेश: यदप्युक्तम्-" विरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः" इति-एतदपि सूक्ष्मेक्षिकया मुक्तिमार्गमनालोच्यैवोक्तम् , इति, उक्तवत्सत्त्वानित्यत्वादीनां विरोधित्वासिद्धः, अन्यथा वस्त्वभावप्रसङ्गात् ॥ किं च विरोधिधर्माध्यासितस्वरूपाभाव एव वस्तुन एकान्तवादिन एवं मुक्त्यभावप्रसङ्गः; तथाहि-यदि 'तदात्माननाभवनमणिकनकधनधान्यादिकमेकान्तेनैवानात्मादिकधर्मयुक्तं भावनालम्बनमिष्यते, हन्त ! तर्हि सर्वथाऽनात्मकत्वाद्भावकभाव्याभावान तत्परिज्ञानोत्तरकालभाविभावनाऽभावतः कुतः? कस्य वा ? मोहादिप्रहाणम् ? इति कथ्यतामिदम् ॥ स्यांदतत्-परपरिकल्पिताऽविचलितकस्वभावात्मापेक्षया नदनात्मकमभ्युपगम्यते, न पुनःप्रतिक्षणनवरात्मापेक्षया, इति॥ ___एतदप्यसारम् , विकल्पानुपपत्तेः; तथाहि-तत्कथंचित्प्रतिक्षणनश्वरं स्यात् ? सर्वथा वा ? । यदि कथंचिद् , अर्हन्मतानुवाद एवः तथा चोक्तमहन्मतानुसारिभिः सर्वव्यक्तिषु नियतं क्षणेऽन्यत्वमथ च न विशेषः।। संत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥१॥"इति। अथ सर्वथा, हन्त ! त.हिकामुष्मिकसकललोकसंव्यवहागभावप्रसङ्गः; तथाहि-प्रतिक्षणनिरन्वयेन नश्वरत्वे सत्यास्मादिवस्तुनः ग्राहाग्राहकभावस्मरणप्रत्यभिज्ञानकुतूहलविरमणाद्याविहदङ्गनादिप्रतीतमपि नोपपद्यत, नहि ग्राह्यार्थतग्राहकसंवेदनयोः कथंचिदपि तुल्यकालताऽभ्युपगम्यते परैः, तयोहेतुफलभावाभ्युपगमात् । उक्तं च १. अनेकान्नात्मकवस्त्वभाव इत्यर्थः । २. एकान्तेनैवात्मकत्वादिवस्तु । ३. अश्वंमन्यरो । ४. वस्तु । ५. वस्तुपर्यायापेक्षया । ६. घटाद्यास । ७. क्षणसम्बन्धभेदात । ८. कथमित्सदादिरूपतया । ... भावाश्रमाह-सत्योरिति, चित्रमहकारितामयन १०. संस्थानगत्त्व । ११. अननुवृत्तिनशनशीलन्चे सति । १२. धर्मकीनिना। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71