Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनकान्तवादप्रवेश: nwr.mmmwww.inwwwm.ww.meww.www.www.wmarawm त्वादेवानुद्धोष्यम्" इत्यादि, तदध्ययुक्तम् ; अन्यथा, व्यवहारोच्छेदप्रसङ्गात् । तद्यदि एकान्तेनैवानभिलाप्यमभ्युपगम्यते, कथं तर्हि शब्दविशेषादर्थविशेषप्रतीत्यादिः ? दृश्यते च 'अनलाद्यानय' इत्युक्ते विनीतानां धूपध्वजादौ प्रवृत्तिः । स्यादेतद् , असी शब्दाद्विकल्पं प्रतिपद्यने, तस्माच दृश्यविकल्पेऽर्था (०पार्था वकीकृत्य प्रवर्तते । न पुनः शब्दादेव, अप्रतिपन्नविकल्पस्य कस्यचित्प्रवृत्त्यदर्शनात् । सङ्केतवशाच्च शयादर्थ प्रवृत्तिः, तस्य च विकल्पमन्तरेणान्यत्र कर्तुमर्शक्यत्वाद् , इति: इतीत्यमेवदमङ्गोकर्त्तव्यम् , इति । पनदध्ययुक्तम , विकल्पप्रतिपत्तावपि दृश्यविकल्प्याथैकीकरणाभावतः, प्रवृत्त्ययोगाइ, एकीकरणाभावश्च दृश्यविकहप्यार्थयोरत्यन्तभेदवादिनः कथंचिदपि समानत्वानुपपत्तेः, एकस्य चोभयानुभवितुरभावात् । किं च स खल्वेकीकुर्वन् तदा द्वयमपि भेदन प्रतिपद्येकीकुर्याद् ? अप्रतिपद्य वा ? । यद्याद्यः पक्षः, ततो भेदेनैवोभय... .. १. विरोधासिद्धम्तदसिदिश्चाभिलाप्यानभिल. यस्यैव प्रमाणसिद्धत्वात् तथैवार्थक्रि योपलब्धेरिनि शेषः। २. अभिलाग्यानभिलाप्यतां विहाय । ३. आदिशब्दात्प्रवृत्ति समास दननिवेदनपरिग्रहः । ४. तथाविधक्षयोपशमयुक्तानां । '.. अन्यापोहाभिधायकाः शब्दः इति कृत्वा शब्दादन्यापोहमन्याभावः प्रतिपद्यते । ६. अन्याभावबोधात । ७. म्वलक्षणसामान्यलक्षणौ । ८. ननु शब्दादस्त्वेव प्रतिपय प्रवर्तते । १. विशपमाह । १०, बाद्धः । ११. अपोहम् । १२. विशषे १३. अशा पवन विशेष मलम्य वस्तूनाभानन्यान् प्रतिवस्तु समवायकरणेन व्यवहार नुपयोगात् सईतम्य । १४. विकल्पविषय एवं शब्दः, इति शब्दात । १५. स्वलक्षणविकल्पाविरूद्ध सामान्यरूप । १६.. दृश्ये । १७. रातस्तव । १८. साधाय वर्क करणनिमिनं । १९. समानत्वं सदपि उमयोः समानयोग्रणे गृहाते न च तयारेकः कश्चिद् ग्रहोताऽभ्युपगम्यते परैः । २०. दृश्यविकल्प्याथद्वयम् । २१. ज्ञान्या : २२. अराकीर्णत्वेन । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71