Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेश: . : एतदययुक्तम् , सत्यप्यन्यत्वे समानाऽसमानपरिणामयोर्मिनस्वभावत्वात् ; तथाहि-समानधिषणाध्वनिनिबन्धनस्वभावः समानपरिणामः, तथा विशिष्टबुद्धयऽभिधानजननस्वभाव. स्त्वितरः, इति यथोक्तसंवेदनाभिधान संवेद्याभिधया एव विषादयः, इति प्रतीतमेतद् ; अन्यथा यथोक्तसंवेदनाद्यभावप्रसङ्गात् । अतो यद्यपि यमप्युभयरूँपं तथापि विषार्थी विष एव प्रवर्तते, तद्विशेषपरिणामस्यैव तत्समान रिणामाविनाभूतस्वात् , न तु मोदके, तलमानपरिणामाविनाभावाभावात् तद्विशेषपरिणामस्य, इति । अतः प्रयासमात्रफला प्रवृत्तिनियमोच्छेदन्वोदनैव, इति । ... एतेन " विषे भक्षिते मोदकोऽपि भक्षितः स्याद्" इत्याधपि प्रतिक्षिप्तमवगन्तव्यम् , तुल्ययोगक्षेमत्वाद् , इति । । यच्चापरेणाप्युक्तम्-"सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः" : इत्यादि-तदपि कूटनटनृत्तमिवाभावितोऽनुष्ठानं न विदुषां मनोहरम् , इत्यपकायेतव्यम् , वस्तुतः प्रदत्तोत्तरत्वात् , इति । अलं विस्तरेण वचसाम् ॥ ३॥ - ते सामान्यविशेषोभयरूपैकवस्तुवादः ॥ ३ ॥ RE "SAR । यञ्चोक्तम् । एवमाभलाप्यानाभलाग्यमपि विरोधबाधित... १. परिणामस्म । २. यतः खलु शरावादिषु मन्मदित्यविशेषेण भवतो . धीध्वनी। स समानपरिणामः । यतः खलु घटादिवेव घट: शरावमित्यादिविशेषेण भवतो धावानःस वितरः । ३. सामान्यविशेषरूप । ४. तथा हि सत् सादात विषादयः संवेद्यन्तेऽभ धोयन्ते च, तथा विषं मोदक इत्येवं चति प्रतीतामदम् । ५. आदेपदादभिधानम् । ६. विषं मोदकश्च । ७. सामान्यविशेषरूपम् । ८. विष । ९. विष । १०. मोदक । ११. विष । १२. पूर्वोदितेन ग्रन्थेन । १३. जैनदर्शनभावार्थबारेणामशून्यत्वेन. । १४. अत्रन्य ज्ञापकलं काःसमानेतरबुद्धिश्चेत्यादिरूपा दश इति सामान्यविशेषोभयवस्तुवादटिप्पनकम् ॥ ३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71