Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "अनेकान्तवादप्रवेशः mirmwom.wwwwwwwwwwwwwwwwwwwww ... उच्यते-अनेकधर्मात्मकस्य वस्तुनः समानपरिणामः, इति । न चात्र सामान्यवृत्तिपरीक्षोपन्यस्तविकल्पयुगलकप्रभवदोषसम्भवः, समानपरिणामस्य तद्विलक्षणत्वात् , तुल्यपरिच्छेद्यवस्तुरूपस्य समानपरिणामत्वात् ; अस्यैवं च सामान्यभावोपपत्तेः, 'समानानां भावः सामान्यम् इति, यत्समानस्तथा भूयते' इत्यन्वर्थयोगात् , अर्थान्तरभूतभावस्य तद्व्यतिरेकेणापि तत्समानत्वेऽनुपयोगाद् , अन्यथा, 'समानानाम् ' इत्यभिधाना. भावादयुक्तैव तत्कल्पना । समानत्वं च भेदाविनाभोव्येव, तदैभावे च सर्वथैकत्वतः समानत्वानुपपत्तिः, इति समानपरिणाम एव समानबुद्धिशब्दद्वयप्रवृत्तिनिमित्तम् । यतश्चैवम् अतो न य एवासौवेकस्मिन् २२विशेषे, स एव विशेषान्तरे । किं तर्हि ? समाने, इतिः कुतः सामान्यविचारोदितभेदद्वयसमुत्थापरौधावकाशः ? इति । न चैवं सति परस्परविलक्षणत्वाद् विशेषाण समानबुद्धिशब्दद्वयप्रवृत्त्यभावः, सत्यपि वैलक्षण्ये समातपरिणामलामीतः प्रवृत्तेः । असमानपरिणामनिबन्धना १. स त्वज्ञेयत्वादि।. घटशरावादेः । ३. मृन्मदित्यभिनबुद्धिशब्दद्वयप्रवर्तकः । ४. समान परिणामे । ५. देशकावृत्तिरूा-सामान्यानन्यादानां । ६. एकादिवर्मक पामान्यविलक्षगत्वात् । ७. वैलक्षण्यमेवाह । ८. समानपरिणामस्य । ९. उत्पत्ति पि कुतः? इत्याह-समानानामिति । १०. यदिति क्रियाविशेषगं । ११. समानस्तयाभूपते इत्यनेन समानानाभित्यत्र कतीरे षष्ठतिज्ञापितम् । १२. समानतया । १३. ...मत्वर्थः समानानामित सम्बन्धषष्ठी-नः परस्य पक्षे...त्येकार्थेति , । १४. सम्बन्धपक्षे समानानां सम्बन्धिनः तेषां सतानानां समानत्वे प्रकृत्यैवेति भावः । १५. अन्तरेण ते समाना इति कृत्वा । १६. अन्यथान नभ्युपगते, अन्तरंग प्रकृत्या तदसमानत्वे समाना-... नामित्यभिधानाभावात् । १७. आधेकृतभावकल्पनासमानानां भाव इत्येतत्सम्बन्धिनां समानानाभितिकृत्वा । १८. तुल्यत्वं । १९, अयं अनन्यसमान इति नातेः । २.. भेदाभत्र । २१. सानपरिगामः । २२, घटादौ । २३. शरावादो। २४. देश कात्स्यें। २५. सदेशत्वादे । २१. घटशराबादीनाम् । २७. हिमा- . झारादीनामिव । २८. व्यतिरेकमाह-। . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71