Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः mmawww.wwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
स्यादेतद् , असौ निर्विकल्पानुभवो विजातीयभेदग्रहणेऽभ्रान्तः, सजातीयभेदग्रहणे पुनर्भ्रान्तः, इति; अतस्तद्ग्राहकविकल्पासम्भवः, इति । .....
...... ____ एतदप्यसद् , एकस्य भ्रान्ताभ्रान्तत्वायोगाद् , अभ्रान्तविशेषणानुपपत्तेश्च । ___ अथोच्थेत-असौ विजातीयभेदग्रहणे पटुः, इतरंभेदग्रहणे पुनरपटुः; पवनुभवाहितसंस्कारप्रकोप॑सामर्थ्याच्च विजातीयभेदग्राहकविकल्पनिष्पादनायैवालम् , न, 'ईतरभे इशाहकविकल्पनिष्पादनाय' इत्येतदप्यनल्पस्य तमसो विजृम्भितम् ; यतःअसावनुभवो येन स्वभावेन विजातीयभेइग्रहणे पटुः, किं तेनै वेतरभेदग्रहणे पटुः ? आहोश्चिदन्येम ?
किश्चातः?
यदि तनैव विजातीयभेदग्रहणवत् , तत एव सजातीयभेदग्रहणमेप्पविकलं स्याद् ; विपर्ययो वा, तथा च सत्युभयत्र पटुत्वेतराविशेषवत् तदनुभवाहितसंस्कारप्रकोपसामर्थ्यस्य तुल्यत्वात् , विजातीयभेदग्राहकविकल्पवदितरभेदग्राहकविकल्पोऽपि स्थान् विपर्ययो वा, तदोहितसंस्कारस्य विकल्पनिबन्धनत्योभयत्र तुल्य त्वात् ।
१. अथाहो बै.द्ध एव मन्यसे । २. निर्विकल्प,नुभवेन हि सजातीयभेदो ...भेदश्चोभावपि...भावेव । परं विजातीयभेदग्रहेऽभ्रान्त...तिपृष्टभाविनं विजातीयभेदग्राहकं विकल्पमुत्यादयति सजातीयभेदग्रहेतु भ्रान्त उत्पन्नइति ।...... विनं सजातीयभेदग्राहकं विकल्प नोत्पादयतीति न पूर्वोक्तदोषः । ३. सजातीयभेद। ४. प्रत्यक्षं कल गाढमभ्रान्त मत्येवं यनिर्विकल्पकमभ्रान्तत्वेन विशिष्यते तस्याघटना...तं स्वस्पा सुपगमात् । ५. निर्विकल्पानुभवः । ६. सजातीयः । ७. उद्रेक । ८. सजातीय । ९. निर्विकल्प । १०. सजातीय । ११. स्वभावस्य । १२. विजातीयसजातीयभेदग्रहणयोः । १३. स्वभावस्यैकत्वात् । १४.
सजातीयभेदा....सजातीयभेदस्य ग्रहणं स्यात् खभावस्यैकत्वात्य...पटत्वापट. - त्वयोरविशेष पलनेवं संस्कारसामर्यस्त्रापि तु यत्वात् । १५. अनुभवः ।
For Private And Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71