Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Prabhudas Bechardas Parekh
Publisher: Hemchandracharya Sabha
View full book text
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
अनका
अनेकान्तवादप्रवेश घटपर्यायनिवृत्तौ कपालकालेऽपि तंबुध्या मृदनुभूयत एव; तदेकान्तनिवृत्ती चोद्ध्ापि पर्यायवनानुभूयेत ।'ऊर्धादि निवृत्तित एव भेदसिद्धिः' इति चेत् न ऊ देरपि मृदः सर्वथा भेदासिद्धेः । न चासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तँदत्यन्तभेदे तयाँ अमृत्त्वप्रसङ्गात् ; यथोदकं न मृत् , तंतोऽत्यन्तभेदाद ; एवमसावपि स्यात् , तस्याविशेषाद् , इति ।
स्यादेत:-अमृत्स्वभावेभ्यो व्यावृत्तत्वात् कपाल पदार्थस्य मृत्स्वभावता, नोदकस्य, तेभ्यो व्यावृत्त्यभावाद , इति ।
एतदप्यसमीक्षिताभिधानम् , वस्तुनो सजातीयेतरव्या वृत्ताव्यावृत्तोभयस्वभावापत्तेः; तथाहि-अमृत्स्वभावेभ्य एवोदकादिभ्यो व्यावृत्तखभाषः; एवं सति कपालपदार्थः स्यात् । न तु मृत्पिण्डशिवघटादिभ्यो मृत्स्वभावेभ्योऽपि, तघ्यावृ. त्तावमृत्स्वभावत्वप्रसङ्गात् ; यथैवामृत्स्वभावेभ्यो व्यावृत्तः सं मृत्स्वभावो भवति, एवं मृत्स्वभावेभ्योऽपि व्यावृत्तोऽमृत्स्वभाव स्यात् , न्यायानुगतमेतद्, अन्यथा, अमृत्स्वभावव्यावृत्तावपि मृत्स्वभावानुपपत्तेः ।
१. कपाल ।२. मृदा सहात्यन्तभेदः । ३. मृनिवृत्ती...मूर्द्धादिपर्यायवभानुभूयते, नहि मृनिवृत्तावूर्खादिपर्यायोऽनुभूयते । ४. मृदनिवृत्तावपि सत्यामूर्खादिनिवृत्तित एव कारणादूदे......द्धिः, इति चेत् ? । ५. पर्याय ६. सकाशात्। ७. मृत्स्वरूपाननुविद्धयो दिपायानुपलम्भात् । घटमृदा सहात्यन्तभेदे।
८. घटमृदः ९. कपालमृदः १०. घटमृदःकपालमृत् ११. अमृदेव ।
१२. उदकादिभ्यः । १३.नयुदकममृत्स्वभावेभ्यो व्यावृत्तम् । १४. अमृत्त्वादेव । १५.कपालमृदादेः । १६. मृत्स्वभावव्यावृत्यभ्युयगमे सति १७व्यावृत्तस्वभावः। १८. मृत्स्वभावेभ्योऽपि । १९. सन् । कपालपदार्थः । २०. न्यायश्च 'यो यत्स्वभावेभ्यो व्यावर्तते, नासौ तत्स्वभावो भवति
For Private And Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71