________________
२४, वर्ष ३६, कि०२
अनेकान्त
की कुंजी है। तत्वज्ञान के निरूपण की दिशा वस्तु तत्व एक आचार्य की भी विभिन्न प्रकरणों में क्या विवक्षा है के विश्लेषण पूर्वक वर्णन की होती है। अतः हमें आचार्यों यह सम्यक् प्रतीति करके ही सर्वनय समूह साध्य अनेकान्त की विभिन्न नय दृष्टियों का यथावत् परिज्ञान करके तथा
-निकट दि० जैन मन्दिर, तीर्थ की व्याख्या में प्रवृत होना चाहिए ।
बिजनौर
सन्दर्भ-सूची १. कषायपाहुड़ भाग १ प्रस्तावना पृ० १०६ प्र० भारत- १५. ववहारो भूयत्योऽभूयत्थो देसिदो दु सुद्धणओ। वर्षीय दि. जैन संघ, मथुरा।
भूदत्यमस्सिदो खलु सम्माइट्ठी हवइ जीवो। २. प्रमाणनयरधिगम तत्वार्थ सूत्र १-६ ।
-समयसार कुन्दकुदाचार्य गाथा ११, अहिंसा म० दिल्ली ३. धवला स० पृ०७३।
१६ द्रव्यस्वभाव प्रकाशक नयचक्र माइल्लधवल विरचित ४. नयोज्ञातुरभिमाय-लघीयस्त्रय-अकलकदेब श्लोक ५२ गाथा १८२ । ५. प्रमाणप्रकाशिनार्थविशेषप्ररूपको नय १-३३ १७ द्वे सत्ये समुपाश्रित्य बुद्धाना धर्मदेशना । तत्वार्थ राजवानिक।
लोकसवृतिसत्य च सत्य च परमार्थत ॥ ६. स्याद्वादप्रविभक्तार्थ विशेषव्यञ्जको नय । आप्त
--माध्यमिक कारिका आर्य सत्य परीक्षा श्लोक ८ मीमांसा श्लोक १०
१८. जो पस्सदि अप्पाण अबद्धपुठ्ठ अणण्णय णियद । ७. सिद्धि विनिश्चय १०३ ।
अविसेसमसजुत त सुद्धणय वियाणीहि ।।
-समयसार १४ ८. नाय वस्तु न चा वस्तु वस्त्वश कथ्यते यतः ।
१६. ववहारणयो भामदि जीवो देहो य हवदि खलु इक्को। नासमुद्रः समुद्रो वा समुद्रांशो यथोच्यते ।
ण दुणिच्छयस्स जीवो देहो य कयावि एकट्ठो।। -त० श्लोकवार्तिक ११६
-समयसार २७ ६. अनेकान्तोऽप्यनेकान्त प्रमाण नय साधन ।
२०. दोण्हवि णयाण भणिय जाणइ णवरिं तु समय पडिबडो। अनेकान्त प्रमाणान्ते तदेकान्तोऽपितान्नयात् ।।
णदु णयपक्ख गिण्हदि किञ्चवि णयपक्वपरिहीणो ।। -वृ० स्वयभूः समन्तभद्र १०३ ।
-समयसार गाथा १४३ १०. सकलादेश. प्रमाणाधीनः, विकलादेशो नयाधीन । २१. तत्वार्थ राजवार्तिक ४-४२ हिन्दी सार पृ० ४२० । -सर्वार्थसिद्धि. पूज्यपाद १०६ २२.
४-४२ , पृ. ४२१ । ११. स्यादस्ति स्यान्नास्ति स्यादवक्तव्य. स्यादस्ति च २३. आप्तमीमासा कारिका १०७।
नास्ति च स्यादस्ति चा वक्तव्यश्च स्यादस्ति च नास्ति २४. अष्टशती कारिका १५। चावक्तत्यश्च घट इति सप्तापि सकलादेशः । २५. दो चेव य मूलणया....'जाणतिविह पि ॥
-कषायपाहुड़ भाग १, पृ.२०१-२०२ -द्रव्यस्वभावप्रकाशक नयचक्र माइ० धवल गा७१८३-१८७ १२. कषाय पाहुड़ भाग १, पृ० २०३ ।
२६. तत्वार्थवातिक ११३३ । १३. जह सत्थाणं माई सम्मत्त जह तवाइगुणणिलए ।
२७. द्रवति गच्छति तांस्तान्पर्यायान्, द्रूयते गभ्यते तैस्तैः धाउवाए रसो तहणयमूल अणेयंते ॥
पर्यायैरिति वा द्रव्यम् -कषायपाहुड़ भाग १, पृ० २११ -द्रव्यस्वभाव प्रकाशक नय चक्र। माइल्लधवल १७५
२८. स्वपरप्रत्ययोत्पाद विगमपर्याय द्रूयन्ते गभ्यते पर्यायै
रिति वा द्रव्यम् । -तत्वार्थवातिक श२ १४. जे णयदिट्ठिविहीणा ताण ण वत्थूसहावउवलद्धि ।
२६. तत्वार्थसूत्र ५-२६ । वत्थुसहाव विहूणा सम्मादिट्ठी हवइ जीवो॥
३०.
५.३०। मयचक्र : द्रव्यस्वभाव प्रकाशक माइल्लधवल १८१ ३१. ५-३१ ।