Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 11
________________ श्री आगमीय सूक्तावली आवश्यकविशेषावश्यकयोः सूक्तानि नारकादिभावान्ने क्षे अतो मृषा समस्तमेतदिति अस- ७५ मायाए उस्सग्गं सेसं च तवं अकुब्वओ सहुणो। म्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधर्मा पुण्यपाप- | को अन्नो अणुहोही सकम्मसेसं अणिजरियं ? ॥ लक्षणी यदि कर्मरूपी पद्गलात्मकी ततस्तयोः कार्यदर्श ७६ निक्कूडं सविसेसं वयाणुरूवं बलाणुरूवं च । नानुमानसमधिगम्यत्वम्, अथ क्षमाक्रोधादि की धर्मा- खाणुव्व उद्धवेहो काउस्सगं तु ठाइजा ॥ (७९७-७९९) धौ ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्ष ७७ अन्नं इमं सरीरं अन्नो जीवृत्ति एवकयबुद्धी। विरोधः, देवास्वत्यन्तसुखासक्तत्वान्मनुष्यलोके कार्या- दुक्खपरिकिलेसकरं छिद ममत्तं सरीराओ ॥ भावात् दुप्षमानुभावाञ्च न दर्शनगोचरमायान्ति, नार- ७८ जावइया किर दुक्खा संसारे जे मए समणुभूया । कास्तु तीनवेदनार्ताः पूर्वकृतकर्मोदयनिगडबन्धनव इत्तो दुब्दिरूहतरा नरपसु अणोवमा दुक्खा ॥ (८०१) शीकृतत्वादस्वतन्त्राः कथमायात ति, एवमालोचय- । ७९ पच्चक्खाणंमि कए आसवदाराई हुंति पिहियाई । तोऽसम्यक्त्वपरीषहजयो भवति ॥ आसघवुच्छेएणं तण्हावुच्छेअणं होई ॥ ७१ जहाजलंताइ(त) कट्ठाई, उवेहा न चिरं जले। 1८० तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं । घट्टियार झत्ति, तम्हा सहह घट्टणं ॥ ___अउलोवसमेण पुणो पच्चक्खाणं हवा सुद्धं ॥ ७२ सुचिरंपि वंकुडाई होहिंति अणुपम जमाणाई। ८१ तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । - करमद्दिदारुयाई गयंकुसागारबेटाई॥ तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो॥ (८५१) ७३ अङ्गष्ठपर्वमात्रो द्वीन्द्रियाद्यात्मेति । (७३०) अथ विशेषावश्यकसूक्तानि । ७४ पमेव बलसमग्गो न कुणह मायाइ सम्ममुस्सग्गं। [१ नामाइतियं दब्यट्रियस्स भावो य पज्जवनयस्स। (५०) मायावडियं कम्मं पावइ उस्सग्गकेसं च ॥ (७९७)| २ देहप्फुरणं सहसोइयं च सिमिणो य काइयाईणि ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76