Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 30
________________ श्री आगमीय सूक्तावली भगवत्याः सूक्तानि ॥२८॥ गंधोदएणं पहाणेह सु० २ पम्हलसुकुमालाए गंध- | णं एगंतबालेत्ति वत्तव्वं सिया। . कासाइए गायाई लूहेह गा० २ सरसेणं गोसीस- ५ अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूचंदणेणं गायाई अणुलिंपह स०२ महरिहं हंस- वेति एवं खलु पाणातिवाए मुसावाए जाव मिच्छादसणलक्षणं पडसाडगं नियंसेह मह० २ सव्वालंकार सल्ले वट्टमाणस्स अन्ने जीवे अन्ने जीवाया पाणाइवायविभूसियं करेह स०२ पुरिससहस्सवाहिणि सीयं बेरमणे जाव परिग्गहवरमणे कोहविवेगे जाव मिच्छादुरूहेह पुरि० सावत्थीए नयरीए सिंघाडगजाब- दसणसल्लविवेगे वट्टमाणस्स अन्ने जीवे अन्ने जीवाया। (७२३) पहेसु महया महया सद्देणं उग्धोसेमाणा एवं वदह- ६ शरीरस्य प्राणातिपातादिषु वर्तमानस्य दृश्यत्वाच्छएवं खलु देवाणुप्पिया! गोसाले मखलिपुत्ते जिणे | रीरमेव तत्कर्तृ, न पुनरात्मेत्येके ।। जिणप्पलावी जाव जिणसई पगासेमाणे विहरित्ता ७ अन्ये त्वाः-जीवतीति जीवो-नारकादिपर्यायः जीवात्मा इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तु सर्वभेदानुगामि जीवद्रव्यं, द्रव्यपर्याययोश्चान्यत्वं तित्थयरे सिद्धे जाव सव्वदुक्खपहीणे, इहिसकारसमु- तथाविधप्रतिभासभेदनिबंधनत्वात् घटपटादिवत, दएणं मम सरीरगस्स णीहरणं करेह, तए णं ते तथाहि-द्रव्यमनुगताकारां बुद्धिं जनयति, पर्यायास्त्वभाजीषिया थेरा गोसालस्स मंखलिपुत्तस्स एयमटुं ननुगताकाराम्। विणएणं पडिसुणेति। (६८२)|८ अन्ये त्वाहुः-अन्यो जीवोऽन्यश्च जीवात्मा जीवअनउत्थिया णं भंते! एवमाइक्खंति' जाव परू स्येव स्वरूपः। (७२४) वैति-पवं खलु समणा पंडिया समणोवासया बाल- |९ अन्नउत्थिया णं भंते ! एवमाइक्खंति जाब परुतिपंडिया जस्स णं एगपाणाएयि दंडे अणिक्खित्ते से । एवं खलु केवली जक्खाएसेणं आति? समाणे आहच्च ॥२८॥

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76