Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
वृहत्कल्पस्य सूक्तानि
श्रीआगनीयसूक्तावली ॥४२॥
८९ संजमहेतुं जोगो पउजमाणो उ अदोसर्व होइ । २८ जहा तबस्सी धुणते तवेणं. कम्मं तहा जाण · तवो-. . जह आरोग्गनिमित्तं गंडच्छेदो व विजस्स ॥ (२३५-१-१)। गुमन्ता ॥
(२९२-९-८) ९० लक्षणहीणो उवही उवहणतीणाणदंसणचरित्ते। (२३५-२-१२) ९९ यस्तं क्षुल्लकं सारयति शिक्षा ग्राहयति उभयं च संज्ञा९१ जोवि दुवत्थ तिवत्थो एगेण अचेलगो व संथरइ। | कायिकीलक्षणं तदीयं यो नयति तस्यैव पार्श्वे तं कुर्वन्ति ॥ __ण हु ते खिसंति पर सवेणवि तिन्नि घेत्तब्वा । (२३९-२-१३)।
(२९२-२-३) ९२ गिण्हति गुरूविदिपणे पगास पडिलेहणे सत्त ॥ (२४०-१-२) २०० यस्य खेलः स्यन्दते तस्य मध्येऽवकाशः समायातः ९३ जो उ गुणो दोसकरो न सो गुणो दोसमेव तं जाण । ततस्तेन विमुक्त ऽवकाशे यस्य संस्तारकः सोऽनुज्ञापनीअगुणोऽवि होति उ गुणो विणिच्छओ सुंदरो जस्स ॥ यः, यः पित्तलः स प्रवाते स्थातुमभिलपति, यस्तु वातलः ।
(२४७-१-५)| स निवाते, एतयोः परस्परं संस्तारकपरावतः (२९२-२-२१) ९४ न भूसणं भूसयते सरीरं, विभूसणं सीलहिरीव इत्थी। तृतीये खडे
गिरा हि संखारजुयावि सन्ती अपेसला होइ असा- १०१ जह ते अणुट्टिहंता हियसव्वस्सा उ दुक्खमाभागी । हुवाइणी ॥
(२५५-२-१२)/ तह नाणे आयरियं अणुट्रिहंताण वोच्छेदो ॥ (४-१-१०) ९५ उदओवि खलु पसत्थो तित्थकराहारउदयादी॥ (२७०-२-६) १०२ उटाणसेज्जासणमासणेहि, गुरुस्स जे होंति सयाणुकूला। ९६ मूर्खजने प्रकृतिरेषा यद् तथाविधिज्ञानविकलोऽपि पप । णाउं विणीए अहते गुरू ऊ संगिण्हई देय तेसि सुत्तं ॥ औद्धत्यमुद्वहति।
(२८७-१-६) पजायजाई सुतओ य बुड्ढा, जच्चवष्णिया सीससमिद्धिमंता ९७ दुवियहवुद्धिमलणं सहा सेजायरेयराणं च । । कुवंतऽवणं अह ते गणाओ, निज्जूहई णो य ददाइ
तित्थविवहिपभावण असारियं चेव कहयंते ॥ (२९१-२-५)। सुत्तं॥
॥४२॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76