Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 62
________________ श्री. हाजातस्य हि ध्रुवो मृत्युः । (४०८-२४) वियाणिया दुक्ववियद्दणं धर्ण । रयाई खेविज पुगकडाई । (४८५-६)८ उज्झमाणं न बुज्झामो, रागहोसग्गिणा परीसहे आयगुत्ते सहिजा । (४८५-७) राव्यआगमीयजगं । (४०९-९) ममत्तबंध च महाभयावह । (४६६-२) निव्वाणमग्गं विरए उवेइ । (४८५-८) यनस्य लोकोक्ती संकमाणो तणुं चरे । (४०९-१३) माणुस्सं खुसुदुल्लहं । (४७३-१५) विवित्तलयणाई भइज ताई । (४८५-१०) लोकोक्तयः जो विजाहिं न जीवई स भिक्खू ।। यत्राकृतिस्तत्र गुणा वसन्ति । (४७३-१७) मांसेनैव मांसमुपचीयते । (४९०-२६) ॥६ ॥ (४१६-२६) गुणवति धनं ततः श्रीः श्रीमत्याज्ञा ततो णेउरपडियाक्खाणययं । (४९६-३) ठिओ उ ठावए परं । (४३०-३) राज्यम् । (४७३-१८) सबसत्तू जिणामहं । (५०४-११) | किं नाम काहामि सुपण । (४३२-१७) - अप्पणा अणाहो संतो कह नाहो भवि- नमो ते संसयाईय ! सब्वसुत्तमहोयही!। द्धा | भुच्चा पिच्चा सुहं सुई। (४३३-७) स्ससि । (४७३-२२) अणिच्चे जीवलोगंमि किं हिंसाए पस- सीयंति एगे बहुकायरा नरा । (४७७-८) । न वि मुंडिपण समणो, न ॐकारेण | जसि?। (४४०-८) न वीरजायं अणुजाइ मग्गं । (४७७-१०) । बभणो । न मुणी रण्णवासेणं, कुसचीजीवियं चेव रूवं च विन्जुसंपायचंचलं । चरिज भिक्खू सुसमाहिइदिए । रेण न तावसो ॥ २९ ॥ (५२५-४) (४४०-९) (४८४-२४) समयाए समणो होइ, बंभचेरेण बभणो। असासए सरीरंमि रई नोवलभामह । कालेण कालं विहरिज र? । (४८४-२४) , नाणेण य मुणी होई, तवेर्ण होद तावसो (४५३-२०) सीहो व सद्देण न संतसिज्जा । (४८५-१) ॥ ३० ॥ (५२५-५) इहलोगे निप्पिवासस्स नस्थि किंचि वि | न सव्व सव्वत्थऽभिरोअइजा । (४८५-२): कम्मुणा बंभणो होइ, कम्मुणा होइ दुक्करं । (४५८-१) अणेग छंदामिह माणवेहिं । (४८५-३) । स्वत्तिओ ।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76